भाजन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भाजनम्, क्ली, (भाज्यते इति । भाज पृथक्करणे + ल्युट् ।) पात्रम् । इत्यमरः । २ । ९ । ३३ ॥ (यथा, महाभारते । १३ । १११ । १०२ । “राजतं भाजनं हृत्वा कपोतः संप्रजायते ॥”) योग्यम् । इति मेदिनी । ने, १०१ ॥ (यथा, कथासरित्सागरे । ३४ । २०५ । “तस्माज्जितात्मा राजा स्याद्युक्तदण्डो विशेष- वित् । प्रजानुरागादेवं हि स भवेद्भाजनं श्रियः ॥”) “यः संवादयते नित्यं योऽभिवादांस्तितिक्षति । यश्च तप्तो न तपति दृढं सोऽर्थस्य भाजनम् ॥” इति मत्स्यपुराणम् ॥ आढकपरिमाणम् । इति वैद्यकपरिभाषा ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भाजन नपुं।

पात्रम्

समानार्थक:आवपन,भाण्ड,पात्र,अमत्र,भाजन

2।9।33।2।5

कुतूः कृत्तेः स्नेहपात्रं सैवाल्पा कुतुपः पुमान्. सर्वमावपनं भाण्डं पात्रामत्रं च भाजनम्.।

 : नौस्थजलनिःसारणपात्रम्, मत्स्यस्थापनपात्रम्, यज्ञपात्रम्, कमण्डलुः, सुवर्णजलपात्रम्, भर्जनपात्रम्, मद्यनिर्माणोपयोगिपात्रम्, गलन्तिका, स्थाली, घटः, पात्रभेदः, पिष्टपाकोपयोगी_पात्रम्, पानपात्रम्, चर्मनिर्मिततैलघृतादिपात्रम्, अल्पतैलघृतादिपात्रम्, मन्थनपात्रम्, मद्यपात्रम्

पदार्थ-विभागः : उपकरणम्,गार्हिकोपकरणम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भाजन¦ न॰ भज्यतेऽनेन भाज--ल्युट्।

१ पात्रे अमरः।

२ आ-थारे

३ योग्ये च मेदि॰।

४ आढकपरिमाणभेदे वैद्यकम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भाजन¦ n. (-नं)
1. Any vessel, as a pot or cup, a plate, &c.
2. A clever, capable or fit person.
3. Sharing, dividing.
4. (In arithmetic,) Division.
5. Representation.
6. A measure equal to sixty-four Palas. E. भज् to serve or share, aff. ल्युट् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भाजनम् [bhājanam], [भाज्यते$नेन भाज्-ल्युट्]

Sharing, dividing.

Division (in arith).

A vessel, pot, cup, plate; पुष्पभाजनम् Ś.4; R.5.22.

(Fig.) A receptacle, recipient, repository; स श्रियो भाजनं नरः Pt.1.243; कल्याणानां त्वमसि महतां भाजनं विश्वमूर्ते Māl.1.3; ऐहिकस्य सुखस्याभाजनमयं जनः Dk.; U.3.15; M.5.8.

A fit or deserving person, a fit object or person; भवादृशा एव भवन्ति भाजनान्युपदेशानाम् K.18; गुरुणा ज्ञानसर्वस्वे सन्तोषाद्भाजनीकृतः Bm.1.4.

Representation.

A measure equal to 64 palas. -लेखितम् A variety of diamonds capable of scratching on the surface of vessels; Kau. A.2.11. 29. -लोकः the world of inanimate things (opp. to सत्त्वलोक); Buddh. -Comp. -विषमः One of the ways of embezzlement, namely use of false cubic measures such as भाजन; Kau. A.2.8.26.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भाजन n. (fr. Caus. ) sharing , division (in arithm. ) Col.

भाजन mf( आ)n. ( ifc. )sharing or participating in , entitled or relating or belonging to Br. etc.

भाजन n. " partaker of " , a recipient , receptacle , ( esp. ) a vessel , pot , plate , cup , etc. MBh. Ka1v. etc.

भाजन n. (with gen. or ifc. with f( आ). ) , a place or person in which anything is collected or in whom any quality is conspicuous , any fit object or clever or deserving person ib. (See. पात्र)

भाजन n. the act of representing , representation(649709 नेनind. with gen. in the place of ; ifc. a representative , deputy , substitute , serving for , equivalent to) Br. Gr2S.

भाजन n. a partic. measure (= an आढक= 14 पलs) S3a1rn3gS.

भाजन m. N. of a man

भाजन m. pl. his descendants g. बिदा-दि.

"https://sa.wiktionary.org/w/index.php?title=भाजन&oldid=294708" इत्यस्माद् प्रतिप्राप्तम्