भाजी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भाजी, स्त्री, (भाज्यते इति । भाज + कर्म्मणि घञ् । भाज + “जानपदकुण्डगौणस्थलभाज- नागेति ।” ४ । १ । ४२ । इति ङीष् ।) अञ्जन- विशेषः । अन्यत्र भाजा । इति स्त्रीत्यटीकायां दुर्गादासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भाजी¦ स्त्री॰ भाज--कर्मणि घञ् नि॰ ङीप्। भृष्टव्यञ्जन-भेदे। अन्यत्र भाजा। सि॰ कौ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भाजी¦ f. (-जी) Rice, gruel.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भाजी [bhājī], 1 Rice, gruel.

A kind of seasoned food; L. D. B.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भाजी f. rice-gruel(= श्राणा) Pa1n2. 4-1 , 42 (= पङ्क-व्यञ्जन-विशेषVop. Sch. )

"https://sa.wiktionary.org/w/index.php?title=भाजी&oldid=503215" इत्यस्माद् प्रतिप्राप्तम्