भाज्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भाज्यम्, त्रि, भागार्हम् । भाजनीयम् । इति भाज- धातोः कर्म्मणि यप्रत्ययेन निष्पन्नम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भाज्य¦ त्रि॰ भज्यते विभज्यते भज--कर्मणि ण्यत्। विभ-जनीये
“भाज्यो हरः शुध्यति यद्गुणः स्यादि” तिलीलावती।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भाज्य¦ mfn. (-ज्यः-ज्या-ज्यं) Divisible, to be portioned or divided. n. [Page528-b+ 60] (-ज्यं)
1. A portion, a share, an inheritance.
2. (In arithmetic.) The dividend. E. भाज् to divide, aff. यत्; or भज्-ण्यत् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भाज्य [bhājya], a. [भज्-ण्यत्] Divisible.

ज्यम् A portion, share.

An inheritance.

(In arith.) The dividend.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भाज्य mfn. to be shared or distributed etc.

भाज्य mfn. (in arithm. ) to be divided , as subst. = a dividend Siddha7ntas3.

"https://sa.wiktionary.org/w/index.php?title=भाज्य&oldid=294786" इत्यस्माद् प्रतिप्राप्तम्