भाट

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भाटम् [bhāṭam] भाटकम् [bhāṭakam], भाटकम् Wages, hire, rent; गृहवाप्यापणादीनि गृहीत्वा भाटकेन यः । स्वामिनो नार्पयेद् यावत् तावद् दाप्यः स भाटकम् ॥ Vṛiddhamanu.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भाट m. or n. ( भट्)wages , hire , rent L.

"https://sa.wiktionary.org/w/index.php?title=भाट&oldid=294795" इत्यस्माद् प्रतिप्राप्तम्