भाण्डागार

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भाण्डागारः, पुं, (भाण्डानां पात्रादीनामागारः ।) गृहविशेषः । भा~डार इति भाषा ॥ तत्- पर्य्यायः । मन्थरः २ । इति शब्दमाला ॥ (यथा, महाभारते । १२ । ६९ । ५४ । “भाण्डागारायुधागारान् योधागारांश्च सर्व्वशः । अश्वागारान् गजागारान्बलाधिकरणानि च ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भाण्डागार¦ कर्म॰। (भां डार) गृहभेदे हेमच॰। तत्रनियुक्तः ठन्। भाण्डगारिक तत्र नियुक्ते त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भाण्डागार¦ m. (-रः) A store-room, a place where household goods and utensils are kept. n. (-रं) A treasury. E. भाण्ड a vessel and आगार a house.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भाण्डागार/ भाण्डा n. id.

भाण्डागार/ भाण्डा n. a treasury Ya1jn5. MBh. etc.

भाण्डागार/ भाण्डा n. a treasure Katha1s.

"https://sa.wiktionary.org/w/index.php?title=भाण्डागार&oldid=295095" इत्यस्माद् प्रतिप्राप्तम्