भात

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भातम्, क्ली, (भा दीप्तौ + क्तः ।) प्रभातम् । इति शब्दमाला ॥ (भा + भावे क्तः ।) दीप्तिः ॥ तद्वति, त्रि ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भात¦ mfn. (-तः-ता-तं) Shone, bright, resplendent. m. (-तः) Morning, dawn. E. भा to shine, aff. क्त।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भात [bhāta], p. p. [भा-क्त] Shining, brilliant, bright. -तः Dawn, morning.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भात mfn. shining , appearing etc.

भात mfn. = प्रभातL.

भात n. ( impers. )appearance has been made by( instr. ) BhP.

"https://sa.wiktionary.org/w/index.php?title=भात&oldid=503217" इत्यस्माद् प्रतिप्राप्तम्