भाति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भातिः, स्त्री, (भा + क्तिन् ।) शोभा । इति राज- निर्घण्टः ॥ (यथा, श्रीमद्भागवते । ८ । १८ । १२ । “यत्तद्वपुर्भातिविभूषणायुधै- रव्यक्तचिद्व्यक्तमधारयद्धरिः । बभूव तेनैव स वामनो वटुः संपश्यतोर्दिव्यगतिर्यथा नटः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भाति¦ स्त्री भा--क्तिन्। शोभायाम् राजनि॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भातिः [bhātiḥ], f. [भा-क्तिच्]

Light, brightness, lustre, splendour.

Perception, knowledge (ज्ञान or प्रतीति); निरूपितेयं त्रिविधा निर्मूला भातिरात्मनि Bhāg.11.28.7.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भाति f. light , splendour BhP.

भाति f. evidence , perception , knowledge ib.

भाति भातुSee. p.750etc.

आख्यातचन्द्रिका[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दीप्तौ
2.1.14
चकास्ति भासते भाति द्योतते रोचते असति असते राजति राजते एषति एषते घृणोति घृणुते भ्राजते शुम्भति शुभति एजते शोभति प्रकाशते भ्राशते भ्राश्यते भ्लाशते भ्लाश्यते[ak] दीव्यति हटति ज्वलति जोतते वर्चते दीप्यते कनति उल्लसति जिघर्ति(छ) दीधीते(छ) बभस्ति(छ) कञ्चते(छ) योतते(छ) मन्दते(छ)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भाति¦ f. (-तिः)
1. Light, brightness.
2. Perception, knowledge.

"https://sa.wiktionary.org/w/index.php?title=भाति&oldid=503218" इत्यस्माद् प्रतिप्राप्तम्