भाद्रपद

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भाद्रपदः, पुं, (भाद्रपदानक्षत्रयुक्ता पौर्णमासी भाद्रपदी सा यत्र मासे सः । भाद्रपदी + अण् ।) भाद्रमासः । इत्यमरः । १ । ४ । १७ ॥ (यथा, -- “ते तु भाद्रपदाद्येन द्बिमासिकेन व्याख्याताः । तद्यथा । भाद्रपदाश्वयुजौ वर्षाः ।” इति सुश्रुते सूत्रस्थाने षष्ठेऽध्याये ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भाद्रपद पुं।

भाद्रपदमासः

समानार्थक:नभस्य,प्रौष्ठपद,भाद्र,भाद्रपद

1।4।17।1।4

स्युर्नभस्यप्रौष्ठपदभाद्रभाद्रपदाः समाः। स्यादाश्विन इषोऽप्याश्वयुजोऽपि स्यात्तु कार्तिके॥

पदार्थ-विभागः : , द्रव्यम्, कालः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भाद्रपद¦ m. (-दः) The month Bha4dra. E. भद्रपदा the asterism and अण् aff. f. (-दा) A name common to the twenty-sixth and twenty-seventh lunar asterisms, distinguished by the epithets prior and subsequent or पूर्व्व and उत्तरः see पूर्व्वभाद्रपदा, &c. E. भाद्र said to mean a cow, and पद foot, अण् added optionally; whence it it is often read भद्रपदा | [Page529-a+ 60]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भाद्रपद/ भाद्र--पद m. (fr. भद्र-पदा)the month भाद्र(a rainy month corresponding to the period from about the middle of August to the middle of September) Var. Ra1jat. Sus3r.

"https://sa.wiktionary.org/w/index.php?title=भाद्रपद&oldid=295336" इत्यस्माद् प्रतिप्राप्तम्