भान

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भान¦ न॰ भा--भावे ल्युट्।

१ प्रकाशे

२ दीप्तौ

३ ज्ञाने प्रकाशे च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भान¦ n. (-नं) The act of growing visible.
2. Light, lustre.
3. Perception. E. भा, ल्युट् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भानम् [bhānam], [भा-भावे ल्युट्]

Appearing, being visible.

Light, lustre.

Perception, knowledge.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भान n. appearance , evidence , perception Veda7ntas. Bha1sha1p. etc.

भान n. light , lustre L.

भान भानुand e.See. p. 751 , col. 1.

"https://sa.wiktionary.org/w/index.php?title=भान&oldid=295397" इत्यस्माद् प्रतिप्राप्तम्