भानु

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भानुः, पुं, (भाति चतुर्द्दशभुवनेषु स्वप्रभया दीप्यते इति । भा + “दाभाभ्यां नुः ।” उणा० १ । ३२ । इति नुः ।) सूर्य्यः । (यथा, महा- भारते । ३ । ३ । २४ । “अनन्तः कपिलो भानुः कामदः सर्व्वतोमुखः ॥” विष्णुः । यथा, तत्रैव । १३ । १४९ । २७ । “सर्व्वगः सर्व्वविद्भानुर्विष्वक्सेनो जनार्द्दनः ॥” प्राधायाः पुत्त्रभेदः । यथा, तत्रैव । १ । ६५ । ४८ । “विश्वावसुश्च भानुश्च सुचन्द्रो दशमस्तथा । इत्येता देवगन्धर्व्वा प्राधायाः परिकीर्त्तिताः ॥” अङ्गिरःसृष्टस्तपसः पुत्त्रभेदः । यथा, तत्रैव । ३ । २२० । ८ । “तपसश्च मनुं पुत्त्रं भानुञ्चाप्यङ्गिराः सृजत् ॥” यादवविशेषः । यथा, हरिवंशे । १४७ । २ । “कन्यां भानुमतीं नाम भानोर्दुहितरं नृप ! । जहारात्मवधाकाङ्क्षी निकुम्भो नाम दानवः ॥”) किरणः । (यथा, ऋग्वेदे । ६ । ६४ । २ । “भद्राददृक्षौविया विभास्युत्ते शोचिर्भानवो द्यामपप्तन् ॥” “भानवो रश्मयः ।” इति तद्भाष्ये सायनः ॥) अर्कवृक्षः । इत्यमरः । २ । ४ । ३३ ॥ प्रभुः । राजा । इति धरणिः ॥ वृत्तार्हत्पितृविशेषः । इति हेमचन्द्रः । २ । १४ ॥

भानुः, स्त्री, (भातीति । भा + नुः) भातुमती । इति शब्दरत्नावली ॥ (दक्षकन्याभेदः । यथा, मत्स्यपुराणे । ५ । १५ । “शृणुध्वं देवमातॄणां प्रजाविस्तरमादितः । मरुत्वती वसुर्यामी लम्बा भानुररुन्धती ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भानु पुं।

सूर्यः

समानार्थक:सूर,सूर्य,अर्यमन्,आदित्य,द्वादशात्मन्,दिवाकर,भास्कर,अहस्कर,ब्रध्न,प्रभाकर,विभाकर,भास्वत्,विवस्वत्,सप्ताश्व,हरिदश्व,उष्णरश्मि,विकर्तन,अर्क,मार्तण्ड,मिहिर,अरुण,पूषन्,द्युमणि,तरणि,मित्र,चित्रभानु,विरोचन,विभावसु,ग्रहपति,त्विषाम्पति,अहर्पति,भानु,हंस,सहस्रांशु,तपन,सवितृ,रवि,पद्माक्ष,तेजसांराशि,छायानाथ,तमिस्रहन्,कर्मसाक्षिन्,जगच्चक्षुस्,लोकबन्धु,त्रयीतनु,प्रद्योतन,दिनमणि,खद्योत,लोकबान्धव,इन,भग,धामनिधि,अंशुमालिन्,अब्जिनीपति,चण्डांशु,क,खग,पतङ्ग,तमोनुद्,विश्वकर्मन्,अद्रि,हरि,हेलि,अवि,अंशु,तमोपह

1।3।31।1।1

भानुर्हंसः सहस्रांशुस्तपनः सविता रविः। पद्माक्षस्तेजसांराशिश्छायानाथस्तमिस्रहा। कर्मसाक्षी जगच्चक्षुर्लोकबन्धुस्त्रयीतनुः। प्रद्योतनो दिनमणिः खद्योतो लोकबान्धवः। इनो भगो धामनिधिश्चांशुमाल्यब्जिनीपतिः। माठरः पिङ्गलो दण्डश्चण्डांशोः पारिपार्श्वकाः॥

अवयव : किरणः

पत्नी : सूर्यपत्नी

सम्बन्धि2 : सूर्यपार्श्वस्थः

वैशिष्ट्यवत् : प्रभा

सेवक : सूर्यपार्श्वस्थः,सूर्यसारथिः

पदार्थ-विभागः : नाम, द्रव्यम्, तेजः, ग्रहः

भानु पुं।

किरणः

समानार्थक:किरण,अस्र,मयूख,अंशु,गभस्ति,घृणि,रश्मि,भानु,कर,मरीचि,दीधिति,शिखा,गो,रुचि,पाद,हायन,धामन्,हरि,अभीषु,वसु

1।3।33।2।1

किरणोऽस्रमयूखांशुगभस्तिघृणिरश्मयः। भानुः करो मरीचिः स्त्रीपुंसयोर्दीधितिः स्त्रियाम्.।

 : ज्योत्स्ना, रवेरर्चिः

पदार्थ-विभागः : , द्रव्यम्, तेजः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भानु¦ पु॰ भा--नु।

१ सूर्य्ये

२ अर्कवृक्षे

३ किरणे

४ राजनिच अमरः

५ प्रभो धरणिः।

६ भूतजैनभेदे हेमच॰। उत्तममुन्वन्तरे

७ देवे ब॰ व॰ हरिवं॰

९ अ॰।

९ धर्मपत्नीभेदेस्त्री हरिवं॰

३ अ॰।

१० गन्धर्वभेदे पु॰ भा॰ आ॰

६५ अ॰।

११ यदुवंश्यक्षत्रियभेदे भानुमत्याः पितरि पु॰ हरिवं॰

१४

९ अ॰।

१२ विष्णौ पु॰
“अनृतांशूद्भवो भानुः” विष्णुस॰
“तमेव भान्तमनुभाति सर्वम्” श्रुतेस्तस्य तथात्वम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भानु¦ m. (-नुः)
1. The sun.
2. Light.
3. A ray of light.
4. A master.
5. A sovereign, a prince.
6. The father of the fifteenth Jaina pontiff.
7. Beauty.
8. A day.
9. An epithet of S4IVA. f. (-नुः) A handsome woman. E. भा to shine, Una4di aff. नु |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भानुः [bhānuḥ], [भा-नु Uṇ.3.32]

Light, lustre, brightness.

A ray of light; मण़्डिताखिलदिक्प्रान्ताश्चण्डांशोः पान्तु भानवः Bv.1.129; Śi.2.53; Ms.8.132.

The sun; भानुः सकृद्युक्ततुरङ्ग एव Ś.5.4; भीमभानौ निदाघे Bv.1.3.

Beauty.

A day.

A king, prince, sovereign.

An epithet of Śiva or Viṣṇu; अमृतांशूद्भवो भानुः V. Sah.-f. A handsome woman. -Comp. -केश(स)रः the sun. -जः the planet Saturn. -दिनम्, -वारः Sunday.-फला Musa Sapientum (Mar. केळ). -भूः daughter of the sun, the Yamunā river; अह्नि भानुभुवि दाशदारिकाम् N.18.25.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भानु m. appearance , brightness , light or a ray of light , lustre , splendour RV. etc.

भानु m. the sun MBh. Ka1v. etc.

भानु m. a king , prince , master , lord L.

भानु m. N. of the chapters of the dictionary of an anonymous author Cat.

भानु m. N. of शिवL.

भानु m. of an आदित्यRa1matUp.

भानु m. of a देव-गन्धर्वMBh.

भानु m. of a son of कृष्णib.

भानु m. of a यादवHariv.

भानु m. of the father of the 15th अर्हत्of the present अवसर्पिणीL.

भानु m. of a prince (son of प्रति-व्योम) BhP.

भानु m. of a son of विश्व-धरand father of हरि-नाथCat.

भानु m. of a pupil of शंकरा-चार्यCat.

भानु m. of various authors (also with दीक्षित, पण्डित, भट्टetc. ) ib.

भानु m. pl. the आदित्यs (children of भानु) Hariv. Pur.

भानु m. the gods of the 3rd मन्व्-अन्तरHariv.

भानु f. a handsome wife(= भानु-मती) L.

भानु f. N. of a daughter of दक्ष(wife of धर्मor मनुand mother of भानुand आदित्य) Hariv. VP.

भानु f. of the mother of देवर्षभBhP.

भानु f. of a daughter of कृष्णHariv.

भानु f. of the mother of the दानवशकुनिetc. BhP.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a daughter of दक्ष and one of the ten wives of Dharma; फलकम्:F1:  भा. VI. 6. 4-5; M. 5. १५; वा. ६६. 2; Vi. I. १५. १०५.फलकम्:/F her sons were भानवस् of whom Deva- ऋषभ was one. फलकम्:F2:  Br. III. 3. 2, ३२; M. 5. १८; Vi. I. १५. १०६.फलकम्:/F
(II)--a son of Prativyoman and father of दिवा(r)ka. भा. IX. १२. १०.
(III)--a son of कृष्ण and सत्यभामा; फलकम्:F1:  भा. X. ६१. १०; ९०. ३३; Br. III. ७१. २४७-48; M. ४७. १७; वा. ९६. २३८; Vi. V. ३२. 1.फलकम्:/F went out with his brothers for sport and seeing a huge lizard on a wall reported it to कृष्ण; फलकम्:F2:  भा. X. ६४. 1-4.फलकम्:/F got himself killed in प्रभासा. फलकम्:F3:  Ib. XI. ३०. १७.फलकम्:/F
(IV)--a son of क्रोधा and a Devagandharva. Br. III. 6. ३९.
(V)--one of the २० Sutapa gods. Br. IV. 1. १५; वा. १००. १५.
(VI)--one of the four sons of स्वारोचिष Manu. M. 9. 7.
(VII)--the father of भानवस्. M. २०३. 8; वा. ६६. ३३.
(VIII)--a daughter of सत्यभामा. वा. ९६. २४०.
(IX)--a son of भार्ग and father of त्रयीसानु. Vi. IV. १६. 3. [page२-552+ २६]

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


BHĀNU I : A son born to Kṛṣṇa of Satyabhāmā. (Daśama Skandha, Bhāgavata).


_______________________________
*1st word in right half of page 116 (+offset) in original book.

BHĀNU II : Son of Dyau; this Bhānu was a guru of Sūrya. (Śloka 42, Chapter 1, Ādi Parva, M.B.).


_______________________________
*2nd word in right half of page 116 (+offset) in original book.

BHĀNU III : A devagandharva born to Kaśyapa prajā- pati of his wife Pṛthā. (Śloka 47, Chapter 65, Ādi Parva, M.B.).


_______________________________
*3rd word in right half of page 116 (+offset) in original book.

BHĀNU IV : He is the son of an agni called Pāñcajanya. He is born of the spiritual essence of Aṅgiras and Cyavana. This Bhānu is called Manu and Bṛhadbhānu. (Chapters 220 and 221, Vana Parva, M.B.).


_______________________________
*4th word in right half of page 116 (+offset) in original book.

BHĀNU V : A king of ancient Bhārata. This king took a flying tour of Kurukṣetra in Indra's aeroplane to witness the battle between Arjuna and Droṇa. (Śloka 9, Chapter 56, Virāṭa Parva, M.B.).


_______________________________
*5th word in right half of page 116 (+offset) in original book.

BHĀNU VI : A yādava. He learnt the art of archery from Pradyumna. Sahadeva married the daughter of this Bhānu called Bhānumatī. (Vana Parva, 180, 27 and Harivaṁśa 2.20.12).


_______________________________
*6th word in right half of page 116 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=भानु&oldid=434182" इत्यस्माद् प्रतिप्राप्तम्