भानुवार

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भानुवारः, पुं, (भानोर्वारः ।) रविवारः । यथा, -- “अमाव्यास्या द्वादशी च संक्रान्तिश्च विशेषतः । एताः प्रशस्तास्तिथयो मानुवारस्तथैव च ॥ अत्र स्नानं जपो होमो देवतानाञ्च पूजनम् । उपवासस्तथा दानमेकैकं पावनं स्मृतम् ॥” इति तिथितत्त्वे सम्बर्त्तवचनम् ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भानुवार¦ m. (-रः) Sunday. E. भानु the sun and वार a day.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भानुवार/ भानु--वार m. Sunday L. (See. -दिन).

"https://sa.wiktionary.org/w/index.php?title=भानुवार&oldid=295604" इत्यस्माद् प्रतिप्राप्तम्