भाम

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भाम, ङ क्रोधे । इति कविकल्पद्रुमः ॥ (भ्वा०- आत्म०-अक०-सेट् ।) ङ, भामते । इति दुर्गा- दासः ॥

भाम, त् क कोपने । इति कविकल्पद्रुमः ॥ अदन्त- चुरा०-पर०-अक०-सेट् ।) अवभामत् । इति दुर्गादासः ॥

भामः, पुं, (भामनमिति । भाम क्रोधे + घञ् ।) क्रोधः । (यथा, ऋग्वेदे । ५ । २ । १० । “मदेचिदस्य प्ररुजन्ति भामा न वरन्ते परिबाधो अदेवीः ॥” “भामाः क्रोधा दीप्तयो वा ।” इति तद्भाष्ये सायनः ॥ भातीति । भा + “अर्त्तिस्तुसुहुसृधृ- क्षिक्षुभायावापदीति ।” उणा० १ । १३९ । इति मन् ।) सूर्य्यः । (भा + भावे मन् ।) दीप्तिः । इति मेदिनी । मे, २१ ॥ भगिनीपतिः । इति शब्द- रत्नावली ॥ (यथा, देवीभागवते । ६ । १६ । ४९ । “गुरुं मित्रं तथा भामं पुत्त्रञ्च भगिनीं तथा ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भाम¦ क्रोधे भ्वा॰ आत्म॰ अक॰ सेट्। भामते अभामिष्ट बभामे।

भाम¦ पु॰ भाम--घञ्।

१ क्रोधे निघण्टुः। भा--भावे म।

२ दीप्तौच। कर्त्तरि स।

३ सूर्य्ये मेदि॰।

४ अर्कवृक्षे च।

५ भ-गिनीपतौ पु॰ शब्दरत्ना

६ कोपनायां स्त्रियां स्त्री मेदि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भाम¦ m. (-मः)
1. Passion, anger, wrath.
2. Light, lustre.
3. The sun.
4. A sister's husband. f. (-मा) A passionate woman. E. भा to shine, and मन् Una4di aff., or भाम् to be angry, aff. अच् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भामः [bhāmḥ], [भाम्-घञ्]

Brightness, lustre, splendour,

The sun.

Passion, wrath, anger.

A sister's husband; अहो भगिन्यहो भाम मया वां बत पाप्मना । पुरुषाद इवापत्यं बहवो हिंसिताः सुताः ॥ Bhāg.1.4.15.

मा A passionate woman.

N. of one of the wives of Kṛiṣṇa, usually called सत्यभामा. -Comp. -नी m. the Supreme Being; एष उ एव भामनीरेष हि सर्वेषु लोकेषु भाति य एवं वेद Ch. Up.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भाम m. (for 2. See. p. 752 , col. 3) light , brightness , splendour RV.

भाम m. (for 1. See. p. 751 , col. 1 ; for 3. below) passion , wrath , anger RV. AV. VS. S3Br. BhP.

भाम m. (with कवि) , N. of a poet Cat.

भाम m. a sister's husband BhP. L.

"https://sa.wiktionary.org/w/index.php?title=भाम&oldid=295645" इत्यस्माद् प्रतिप्राप्तम्