भाम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भाम्¦ r. 1st cl. (भामते) r. 10th cl. (भामयति) To be angry or wrathful, to be impatient.

भाम्¦ f. (-भाः)
1. Light.
2. A ray of light.
3. Wish, desire. E. भास् to shine, aff. क्विप् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भाम् [bhām], 1 Ā. (भामते) To be angry; (also 1 P. according to L. D. B.).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भाम् cl.1 A1. ( Dha1tup. xii , 8 ) भामतेcl.1 P. ( xxxv , 20 ) भामयति(occurs only in derivatives , but the grammarians give also pf. बभामेaor. अभामिष्टfut. भामिष्यते, मिता; Caus. भामयति; Intens. बाभाम्यते) , to be angry or impatient.

"https://sa.wiktionary.org/w/index.php?title=भाम्&oldid=295734" इत्यस्माद् प्रतिप्राप्तम्