भार

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भारः, पुं, (भ्रियते इति । भृञ् भरणे + “अकर्त्तरि च कारके संज्ञायाम् ।” ३ । ३ । १९ । इति घञ् ।) विंशतितुलापरिमाणम् । इत्य- मरः ॥ तत्तु अष्टसहस्रतोलकात्मकमिति यावत् । बीवधः । यथा, -- “अविश्रामं वहेद्भारं शीतोष्णञ्च न विन्दति । ससन्तोषस्तथा नित्यं त्रीणि शिक्षेत गर्द्दभात् ॥” इति चाणक्यम् ॥ * ॥ विष्णुः । इति मेदिनी । रे, ७२ ॥ गुरुत्वञ्च ॥ (गुरुत्वगुणवद्वस्तु ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भार पुं।

विंशतितुला

समानार्थक:भार

2।9।87।1।2

तुला स्त्रियां पलशतं भारः स्याद्विंशतिस्तुलाः। आचितो दश भाराः स्युः शाकटो भार आचितः॥

पदार्थ-विभागः : , गुणः, परिमाणः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भार¦ पु॰ भृ--घञ्।

१ गुरुत्वपरिमाणे

२ तद्वति द्रव्ये

३ विंशति-तुलापरिमाणे (अष्टसहस्रतोलकपरिमाणे) च पु॰।

३ वीबधे

४ विष्णौ च मेदि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भार¦ m. (-रः)
1. A weight of gold, equal to two thousand Palas.
2. A yoke for carrying burden.
3. A name of VISHN4U.
4. A weight, a burthen.
5. Excess.
6. Labour, toil, trouble. E. भृ to nourish, aff. घञ् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भारः [bhārḥ], [भृ-घञ्]

A load, burden, weight (fig. also); कुचभारानमिता न योषितः Bh.3.27; so श्रोणीभार Me.84; भारः कायो जीवितं वज्रकीलम् Māl.9.37.

Brunt, thickest part (as of a battle); N.5.5.

Excess, pitch; सा मुक्तकण्ठं व्यसनातिभाराच्चक्रन्द R.14.68.

Labour, toil, trouble.

A mass, large quantity; विष्वग्- वृत्तिर्जटानां प्रचलति निबिडग्रन्थिबद्धो$पि भारः Māl.5.4. कुच˚, जटा˚.

A particular weight equal to 2 palas of gold; कृतं भारसहस्रस्य शूलं कालायसं महत् Rām.6.67.63.

A yoke for carrying burdens.

An epithet of Viṣṇu.

Task imposed on anyone; आनुकूल्येन कार्याणा- मन्तरं संविधीयते । भारं हि रथकारस्य न व्यवस्यन्ति पण्डिताः ॥ Mb.4.49.4.

A particular manner of beating a drum. -Comp. -अवतरण, -तारणम् the removal of a load from. -आक्रान्त a. heavily laden, over-burdened.-आक्रान्ता N. of a metre; भाराक्रान्ता मभनरसना गुरुः श्रुति- रसहयैः Chand. M. -उद्धरणम् The lifting of a load.-उद्वहः a porter, burden-carrier. -उपजीवनम् living by carrying burdens, a porter's life; वरं भारोपजीवनम् Pt.1.28. -ऊढिः f. the bearing of a load. -गः a mule. -भृत् m. an epithet of Viṣṇu; भारभृत् कथितो योगी V. Sah. -यष्टिः a pole for carrying burdens. ˚धरः one who carries loads suspended at the two ends of a pole borne on the shoulder (Mar. कावडधारी); भारयष्टिधरैश्चापि पुरुषैर्विष्टिकारिभिः Śiva B.3.23. -वाह a. (-भारौही f.) bearer of burdens. -वाहः a burdencarrier, porter; भारवाहस्य पन्थाः Mb.3.133.1. (-ही) indigo. -वाहनः a beast of burden. (-नम्) a cart, waggon. -वाहिकः a porter. -सह, -साह a. 'able to carry a great load', very strong or powerful; विकृष्य चापं समरे भारसाहमनुत्तमम् Mb.6.74.1. -हः an ass. -साधन a. effecting arduous works, accomplishing great objects; कार्मुकैर्भारसाधनैः Mb.2.99.2. -हरः, -हारः a burdenbearer, porter. -हारिन् m. an epithet of Kṛiṣṇa.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भार m. ( भृ)a burden , load , weight RV. etc.

भार m. heavy work , labour , toil , trouble , task imposed on any one( gen. or comp. ) MBh. Ka1v. etc.

भार m. a large quantity , mass , bulk (often in comp. with words meaning " hair ") Hariv. Ka1v. etc.

भार m. a partic. weight (= 20 तुलाs = 2000 पलs of gold) Hariv. Pan5cat. Sus3r.

भार m. = भार-यष्टि, Ka1rand2.

भार m. a partic. manner of beating a drum Sam2gi1t.

भार m. N. of विष्णुL.

भार m. of a prince VP.

"https://sa.wiktionary.org/w/index.php?title=भार&oldid=295752" इत्यस्माद् प्रतिप्राप्तम्