भारती

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भारती, स्त्री, (भृ + अतच् । स्त्रियां ङीप् ।) वचनम् । (यथा, कुमारे । ६ । ७९ । “तमर्थमिव भारत्या सुतया योक्तुमर्हसि ॥”) सरस्वती । (यथा, कालिदासः । “वीणापुस्तकरञ्जितहस्ते भगवति भारति देवि ! नमस्ते ॥”) पक्षिभेदः । वृत्तिभेदः । इति मेदिनी । ने, १३८ ॥ यथा, -- “शृङ्गारे कौशिकी वीरे सात्वत्यारभटी पुनः । रसे रौद्रे च वीभत्से वृत्तिः सर्व्वत्र भारती ॥” भारती वृत्तिस्तु भारती संस्कृतप्रायो वाग्- व्यापारो नराश्रयः । इति साहित्यदर्पणस्य ६ परिच्छेदः ॥ ब्राह्मी । इति राजनिर्घण्टः ॥ (शङ्कराचार्य्यशिष्यतोटकस्य शिष्याणामन्य- तमस्य उपाधिविशेषः । यथा, प्राणतोषिण्या- मवधूतप्रकरणे । “विद्याभारेण सम्पूर्णः सर्व्वभारं परित्यजेत् । दुःखभारं न जानाति भारती परिकीर्त्तिता ॥” नदीविशेषः । यथा, महाभारते । ३ । २२१ । २५ । “भारती सुप्रयोगा च कावेरी मुर्म्मुरायथा ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भारती स्त्री।

सरस्वती

समानार्थक:ब्राह्मी,भारती,भाषा,गिर्,वाच्,वाणी,सरस्वती

1।6।1।1।2

ब्राह्मी तु भारती भाषा गीर्वाग्वाणी सरस्वती। व्याहार उक्तिर्लपितं भाषितं वचनं वचः॥

अवयव : वचनम्

पदार्थ-विभागः : , पौरुषेयः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भारती¦ स्त्री भृ--अतच्। स्वार्थे प्रज्ञाद्यण्।

१ वाक्ये तदधि-देवतायां

२ सरस्वत्यां

३ पक्षिभेदे
“भारती संस्कृतप्रायोवाग्व्यापारो नराश्रय” इति सा॰

६ पु॰ अलङ्कारोक्ते[Page4661-a+ 38]

४ वृत्तिभेदे च

५ सन्न्यासिनामुपाधिभेदे च स्त्री।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भारती¦ f. (-ती)
1. The goddess of speech.
2. Speech, eloquence.
3. A quail.
4. A particular kind of style. E. भृ, अतच् aff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भारती f. See. below

भारती f. of रत

भारती f. a female descendant of भरतL.

भारती f. N. of a deity (in RV. often invoked among the आप्रीdeities and esp. together with इलाand सरस्वतीaccord. to Nir. viii , 13 a daughter of आदित्य; later identified with सरस्वती, the goddess of speech) RV. etc.

भारती f. speech , voice , word , eloquence , literary composition , dramatic art or recitation MBh. Ka1v. etc.

भारती f. (with वृत्ति) , a partic. kind of style Das3ar. Sa1h. (See. IW. 503 n. 1 )

भारती f. the Sanskrit speech of an actor L.

भारती f. a quail L.

भारती f. Ocymum Sacrum L.

भारती f. N. of a river MBh.

भारती f. one of the 10 orders of religious mendicants traced back to pupils of शंकरा-चार्य(the members of which add the word भारतीto their names) W. Cat.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--is भारतवर्ष. Br. II. १४. ७२.
(II)--(वाणी and सरस्वती); wife of प्रजापति; served ललिता with चामर; gave the flywhisk to गन्गा and entered the face of ब्रह्मा. Br. IV. ३९. ७०-71; M. 4. 8.
(III)--a R. in the केतुमाला country. वा. ४४. २१.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


BHĀRATĪ : A famous river mentioned in the Purāṇas. It is stated in Verse 25, Chapter 222 of the Vana Parva that Agni (fire) originated in this river.


_______________________________
*2nd word in left half of page 124 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=भारती&oldid=503221" इत्यस्माद् प्रतिप्राप्तम्