भारद्वाज

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भारद्वाजम्, क्ली, अस्थि । इति हेमचन्द्रः । ३ । २८९ ॥

भारद्वाजः, पुं, (भरद्वाजस्य अपत्यं गोत्रापत्य- मिति वा । भरद्वाज + “अनृष्यनान्तर्य्ये विदा- दिभ्योऽञ् ।” ४ । १ । १०४ । इति अञ् ।) द्रोणाचार्य्यः । (यथा, महाभारते । ७ । ६ । २३ । “ततः प्रयाते सहसा भरद्वाजे महारथे । आर्त्तनादेन घोरेण वसुधा समकम्पत ॥”) ऋषिभेदः । इति मेदिनी । जे, ३४ ॥ अगस्त्य- मुनिः । इति शब्दरत्नावली ॥ मङ्गलग्रहः । इति ग्रहयज्ञतत्त्वम् ॥ व्याघ्राटपक्षी । बृहस्पति- पुत्त्रः । इति हेमचन्द्रः ॥ (देशभेदः । यथा, “कृकणपर्णाद्भारद्वाजे ।” ४ । २ । १४५ । इति सूत्रे “भारद्वाजशब्दोऽपि देशवचन एव नगोत्रशब्दः ।” इति काशिका ॥ भर- द्वाजवंशीये, त्रि ॥ यथा, महाभारते । १ । १३१ । ३ । “इति सञ्चिन्त्य गाङ्गेयस्तदा भारतसत्तम ! । द्रोणाय वेदविदुषे भारद्वाजाय धीमते । पाण्डवान् कौरवांश्चैव ददौ शिष्यान्नरर्षभ ! ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भारद्वाज¦ पु॰ भरद्वाजस्य गोत्रापत्यम् अण्। गोत्रप्रवर्त्तके

१ मुनिभेदे

२ द्रोणाचार्य्ये मेदि॰

३ अगस्त्यमुनौ शब्दर॰

४ व्याघ्राटविहगे

५ बृहस्पतिपुत्रे च हेमच॰

६ वनकार्पास्यांस्त्री ङीप्। पृषो॰। भार्द्वाजीत्यप्यत्र। विदा॰ अञ्ततः अश्वा॰ फक्। भारजायन तद्गोत्रापत्ये पुंस्त्री॰। स्त्रियां ङीप्। भारद्वाजी

६ त॰। भारद्वाजीपुत्र तत्पुत्रेस च यजुर्वेदस्य वंशस्थः ऋषिभेदः शत॰ ब्रा॰

१४ ।

९ ।

४ ।

३ ।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भारद्वाज¦ m. (-जः)
1. A name of DRO4N4A, the military preceptor of the Kurus and Pa4ndus.
2. One of the seven Rishis.
3. A name of the Muni AGASTYA.
4. The son of VRIHASPATI
4.
5. A sky-lark. n. (-जं) A bone. f. (-जी) Wild-cotton. E. भरद्वाज a lark, and अण् pleonastic or derivative aff.; in the latter case it refers to a legend of the Rishi BHARADWA4JA having been nursed by a lark, in consequence of being abandoned at his birth by his natural parents.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भारद्वाजः [bhāradvājḥ], [भरद्वाजस्यापत्यम् अण्]

N. of Droṇa, the military preceptor of the Kauravas and Pāṇḍavas; यदाश्रौषं व्यूहमभेद्यमन्यैर्भारद्वाजेनात्तशस्त्रेण गुप्तम् Mb.1.1.19.

Of Agastya.

The planet Mars.

One of the seven Ṛiṣis.

A sky-lark.

N. of the author on the science of Government mentioned by Kauṭilya; Kau. A.1.15. -जम् A bone. -जी The wild cotton shrub. -जाः One of the अर्थशास्त्र schools mentioned by Kauṭilya in connection with राजपुत्ररक्षण; Kau. A.1.17.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भारद्वाज mf( ई)n. coming from or relating to भरद्-वाजS3Br. etc.

भारद्वाज m. patr. fr. भरद्-वाजg. बिदा-दि

भारद्वाज m. N. of various men ( esp. of supposed authors of hymns , viz. of ऋजिश्वन्, गर्ग, नर, पायु, वसु, शास, शिरिम्बिठ, शुणहोत्र, सप्रथ, सु-होत्रSee. ; but also of others e.g. of द्रोण, of अगस्त्य, of शौन्य, of सुकेशन्, of सत्य-वाह, of शूषवाह्नेय, of one of the 7 ऋषिs , of a son of बृहस्-पतिetc. , and of many writers and teachers pl. of a Vedic school) RAnukr. MBh. Cat. IW. 146 , 161 etc.

भारद्वाज m. the planet Mars L.

भारद्वाज m. a skylark Pan5cat.

भारद्वाज m. pl. N. of a people VP.

भारद्वाज n. a bone L.

भारद्वाज n. N. of various सामन्s A1rshBr.

भारद्वाज n. of a place Pa1n2. 4-2 , 145 ( v.l. for भर्).

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--with the sun in the शरत् season. Br. II. २३. १२; ३५. ६४.
(II)--a son of बृहस्पति; फलकम्:F1:  वा. ६६. 1 and 2, ५५; ६४. २६.फलकम्:/F a branch of An- girasa; फलकम्:F2:  Ib. ६५. ९७ and १०६.फलकम्:/F a sage by Garbha; फलकम्:F3:  Ib. ५९. ९२.फलकम्:/F a मन्त्रकृत्; a Mantra ब्राह्- माण ka1raka. फलकम्:F4:  Ib. ५९. ९८, १३१.फलकम्:/F [page२-555+ २९]
(III)--performed श्राद्ध at कश्यपपद and found two hands black and white protruding, and feeling a doubt asked his mother who said the black hand was his father; but the white hand contested that he was the Pro- creator; the black said, that he was the owner of क्षेत्र; भारद्वाज found her of bad character. वा. १११. ५८-63.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


BHĀRADVĀJA I : A Maharṣi. It was he who convinced Dyumatsena, father of Satyavān that he (Satyavān) would be endowed with long life. (Vana Parva, Chapter 288, Verse 16).


_______________________________
*2nd word in left half of page 118 (+offset) in original book.

BHĀRADVĀJA II : The collective name of a particular sect of preceptors mentioned in the Upaniṣads. The Bṛhadāraṇyaka Upaniṣad refers to this sect of preceptors as disciples of Bhāradvāja, Pārāśarya, Valāka, Kauśika, Aitareya, Āsurāyaṇa and Baijavāpāyana.


_______________________________
*3rd word in left half of page 118 (+offset) in original book.

BHĀRADVĀJA III : A grammarian. According to the Ṛktantra, prātiśākhya of Sāmaveda, it was Brahmā, who first composed the science of grammar. This science was taught by Brahmā to others in the following order: Brahmā to Bṛhaspati, he to Indra, Indra to Bhāradvāja and he to his disciples.

Pāṇini has discussed the grammatical concepts of Bhāra- dvāja. Ṛkprātiśākhya and Taittirīya have quoted the opinions of this grammarian.


_______________________________
*4th word in left half of page 118 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=भारद्वाज&oldid=434204" इत्यस्माद् प्रतिप्राप्तम्