भारवि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भारविः, पुं, कविविशेषः । स च किरातार्ज्जुनीय- नामकग्रन्थकर्त्ता । तत्पर्य्यायः । शतपुष्पः २ । इति त्रिकाण्डशेषः ॥ तस्य ग्रन्थस्य प्रथम- श्लोकोऽयम् । “श्रियः कुरूणामधिपस्य पालनीं प्रजासु वृत्तिं यमयुङ्क्त वेदितुम् । स वर्णिलिङ्गी विदितः समाययौ युधिष्ठिरं द्बैतवने वनेचरः ॥”

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भारवि¦ पु॰ किरातार्जुनीयकाव्यकारके

१ कविभेदे।
“तावद्भाभारवेर्भाति यावन्माघस्य नोदयः। उदिते च पुनर्माघेभारवेर्भा रवेरिव” उद्भटः। तत्कृते

२ काव्ये च
“उपमाकालिदासस्य भारवेरर्थगौरवम्” उद्भटः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भारवि¦ m. (-विः) The name of a poet, the author of the Kira4ta4rjuniya.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भारविः [bhāraviḥ], N. of the author of the Kirātārjunīya; तावद् भा भारवेर्भाति यावन्माघस्य नोदयः । उदिते च पुनर्माघे भारवेर्भा रवेरिव ॥; भारवेरर्थगौरवम् Udb.; कविताश्रितकालिदासभारविकीर्तिः Samudragupta inscription.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भारवि/ भा--रवि m. N. of the author of the किरातार्जुनीय(first mentioned in an Inscr. of 634 A.D. )

भारवि/ भा-रवि See. under 2. भा.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


BHĀRAVI : A Sanskrit poet who flourished in the 6th century A.D. He is the author of the mahākāvya called Kirātārjunīya. Raghuvaṁśa, Kumārasambhava, Kirāt- ārjunīya, Śiśupālavadha and Naiṣadha are the five Mahākāvyas in Sanskrit with established reputation. In the Ehole records of A.D. 634 Bhāravi is held up in praise along with Kālidāsa.(** Yenāyoji na veśma sthiram arthavidhau vivekinā jinaveśma/ Sa jayatāṁ ravikīrtiḥ kavitāśrita-Kālidāsa-Bhāravikīrtiḥ.//**) The theme of Kirātār- junīya is Śiva, in the guise of a hunter, attacking Arjuna immersed in penance. Bhāravi's literary style is simple and sweet. In the use of similes he is second only to Kālidāsa. Among his books only Kirātārjunīya has been found out yet.


_______________________________
*4th word in left half of page 124 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=भारवि&oldid=434210" इत्यस्माद् प्रतिप्राप्तम्