सामग्री पर जाएँ

भारिक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भारिकः, पुं, (भारोऽस्ति वाह्यतयास्य । “अत इनिठनौ ।” ५ । २ । ११५ । इति ठन् ।) भार- वाहकः । भारी इति ख्यातः । तत्पर्य्यायः । भारवाहः २ । इत्यमरः । २ । १० । १५ ॥ भारहरः ३ भारहारः ४ । इति शब्दरत्ना- वली ॥ (यथा, कथासरित्सागरे । ३७ । ५६ । “तत्र चाग्रागताः केचित् तमूचुः काष्ठ- भारिकाः ॥”)

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भारिक पुं।

भारवाहकः

समानार्थक:भारवाह,भारिक

2।10।15।2।4

भृतको भृतिभुक्कर्मकरो वैतनिकोऽपि सः। वार्तावहो वैवधिको भारवाहस्तु भारिकः॥

पदार्थ-विभागः : वृत्तिः, द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भारिक¦ त्रि॰ भारं वहति भार + ठक्। भारवाहके अमरः

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भारिक¦ m. (-कः) A porter. f. (-का) Adj. Heavy. E. भार a burthen, ठक् aff.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भारिक [bhārika] भारिन् [bhārin], भारिन् a.

Bearing or carrying a load.

Heavy. -m. A burden-carrier, porter; Ms.2.188.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भारिक mfn. forming a load , heavy , swollen (said of a partic. form of elephantiasis) Sus3r.

भारिक m. a carrier , porter Ra1jat. Katha1s.

भारिक भारिन्See. col. 1.

"https://sa.wiktionary.org/w/index.php?title=भारिक&oldid=296275" इत्यस्माद् प्रतिप्राप्तम्