भारिन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भारी, [न्] पुं, (भारोऽस्त्यस्यास्मिन् वेति । भार + इनिः ।) भारवाहकः । इत्यमरटीकायां रमा- नाथः ॥ (यथा, मनौ । २ । १३८ । “चक्रिणो दशमीस्थस्य रोगिणो भारिणः स्त्रियाः । स्रातकस्य च राज्ञश्च पन्था देयो वरस्य च ॥”) भारयुक्ते, त्रि ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भारिन्¦ त्रि॰ भारीऽस्त्यस्य वाह्यत्वेन इनि। भारवाहकेएतत्परस्य मासाशब्दस्य ह्रस्वः। मालभारी।
“मल्लिका-मालमारिण्यः” काव्याद॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भारिन्¦ m. (-री) A porter. E. भार a burthen and इनि aff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भारिन् mfn. bearing a load , heavily laden , a bearer , porter Mn. Ya1jn5. Katha1s. S3is3.

भारिन् mfn. ( ifc. )bearing , carrying Ka1vya7d.

भारिन् mfn. heavy , ponderous(649940 रि-त्वn. ) MW.

भारिन् mfn. deep , low (said of a tone) S3is3.

"https://sa.wiktionary.org/w/index.php?title=भारिन्&oldid=296300" इत्यस्माद् प्रतिप्राप्तम्