भारी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भारी, [न्] पुं, (भारोऽस्त्यस्यास्मिन् वेति । भार + इनिः ।) भारवाहकः । इत्यमरटीकायां रमा- नाथः ॥ (यथा, मनौ । २ । १३८ । “चक्रिणो दशमीस्थस्य रोगिणो भारिणः स्त्रियाः । स्रातकस्य च राज्ञश्च पन्था देयो वरस्य च ॥”) भारयुक्ते, त्रि ॥

"https://sa.wiktionary.org/w/index.php?title=भारी&oldid=503223" इत्यस्माद् प्रतिप्राप्तम्