भार्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भार्य [bhārya], a. [मृ-ण्यत्] To be supported or cherished.

र्यः A servant, a dependant (to be supported); स हैवालं भार्येम्यो भवति Bṛi. Up.1.3.18.

A mercenary, soldier; P.III.1.112 (com.).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भार्य mfn. ( भृ)to be borne or supported or cherished or nourished or maintained TS. Br. Hariv.

भार्य m. one supported by or dependent on another , a servant ib.

भार्य m. a mercenary , soldier Pa1n2. 3-1 , 112 Sch.

"https://sa.wiktionary.org/w/index.php?title=भार्य&oldid=296582" इत्यस्माद् प्रतिप्राप्तम्