भाल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भालम्, क्ली, (भाल दीप्तौ + भावे क्विप् । भां लाति गृह्णातीति । ला + “आतोऽनुपसर्गे कः ।” ३ । २ । ३ । इति कः ।) भ्रुवोरूर्द्ध्वभागः । कपाल इति भाषा । तत्पर्य्यायः । ललाटम् २ अलिकम् ३ गोधि ४ । इति राजनिर्घण्टः ॥ (यथा, साहित्यदर्पणे ३ परिच्छेदे । “स्वामिन् भङ्गुरयालकं सतिलकं भालं विला- सिन् कुरु प्राणेश ! त्रुटितं पयोधरतटे हारं पुन- र्योजय ॥”) तेजः । इति मेदिनी । ले, ४२ ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भाल¦ न॰ भा--लच्।

१ ललाटे भ्रुवोरूर्ध्वभागे

२ तमसि मेदि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भाल¦ m. (-लः)
1. The forehead.
2. Darkness. E. भल् to explain, and अञ् aff.; a man's fortunes being supposed to be legible on his forehead; or भा to shine, aff. लच् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भालम् [bhālam], [भा-लच्]

The forehead, brow; यद्धात्रा निज- भालपट्टलिखितं स्तोकं महद्वा धनम् Bh.2.49; (स्मरस्य) वपुः सद्यो भालानलभसितजालास्पदमभूत् Bv.1.84; स्वामिन् भङ्गुरयालकं सतिलकं भालं विलासिन् कुरु S. D.

Light.

Darkness.

Comp. अङ्कः a man born with lucky lines on his forehead.

an epithet of Śiva.

a saw.

a tortoise.

चन्द्रः an epithet of Śiva.

of Gaṇeśa. (-द्रा) N. of Durgā. -दर्शनः N. of Śiva. -दर्शनम् red lead. -दर्शिन् a. 'looking at or watching the brow', said of a servant who is attentive to his master's wishes. -दृश् m., -लोचनः an epithet of Śiva. -पट्टः, -ट्टम् the forehead.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भाल n. ( L. also m. ; fr. भा?)the forehead , brow Ka1v. Ra1jat. etc.

भाल n. splendour , lustre Inscr.

"https://sa.wiktionary.org/w/index.php?title=भाल&oldid=503225" इत्यस्माद् प्रतिप्राप्तम्