भावक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भावकः, पुं, (भाव एव स्वार्थे कन् ।) भावः । मानसो विकारः । इति हलायुधः ॥ (भवतीति । भू + कर्त्तरि ण्वुल् ।) सत्ताश्रये, त्रि । इति संक्षिप्तसारः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भावक¦ पु॰ भाव + स्वार्थे क।

१ भावशब्दार्थे मनोविकारे हला॰। भू--भावि--वा ण्वुल्।

२ सत्ताश्रये

३ उत्पादके च त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भावक¦ m. (-कः) The external expression of amatory sentiments. f. (-का) Adj.
1. Effecting.
2. Promoting any one's welfare.
3. Imagining.
4. Having a poetical taste. E. कन् added to the last.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भावक [bhāvaka], a. [भाव स्वार्थे क]

Effecting, bringing about.

Promoting any one's welfare; नैते भूतस्य भावकाः Mb. 12.88.24.

Fancying, imagining.

Having a taste for the sublime and beautiful, having a poetic taste.

कः A feeling, sentiment.

The external manifestation of one's sentiments (especially of love).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भावक mfn. (fr. Caus. ) causing to be , effecting( comp. ) MBh.

भावक mfn. promoting any one's( gen. )welfare ib.

भावक mfn. imagining , fancying( gen. or comp. ) Asht2a1vS.

भावक mfn. having a taste for the beautiful or poetical Das3.

भावक mfn. singing with expression Sam2gi1t.

भावक m. sentiment , affection L.

भावक m. the external expression of amatory sentiments W.

"https://sa.wiktionary.org/w/index.php?title=भावक&oldid=296942" इत्यस्माद् प्रतिप्राप्तम्