भावन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भावनम् क्ली, (भू + णिच् + ल्युट् ।) भव्यम् । इति राजनिर्घण्टः ॥ चाल्ता इति भाषा ॥ (भावे ल्युट् ।) भावना । इति मेदिनी । ने, १०१ ॥ (यथा, साहित्यदर्पणे ३ परिच्छेदे । “सुखदुःखादिभिर्भावैर्भावस्तद्भावभावनम् ॥” भावयतीति । भू + णिच् + ल्युः । उत्पादके, त्रि । यथा, महाभारते । १ । २२४ । ४५ । “दृष्ट्वैव च स राजानं शङ्करो लोकभावनः । उवाच परमप्रीतः श्वेतकिं नृपसत्तमम् ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भावन¦ न॰ भू--णिच्--ल्यु। (चालता)

१ फलभेदे

२ विष्णौ पु॰। भावे ल्युट्।

३ अधिवासने

४ चिन्तायाम्

५ ध्याने

६ पर्य्या-{??}चनायां वैद्यकोक्ते

७ औषधसंस्कारभेदे। भावि--युच्।
“व्यापारो भावना सैवोत्पादना सैव च क्रिया” उक्ते{??}भवितुर्भवनानु{??}लव्यापारभेदे स्त्री भट्टशब्दे दृश्यम्। अनुभवजन्ये स्मृतिहेतौ

९ संस्कारभेदे स्त्री।
“संस्कार-भेदो वेगोऽथ स्थितिस्थापकभावने”
“अतीन्द्रियोऽसौ वि-ज्ञेयः क्वचित् स्पन्देऽपि कारणम्। भावनाख्यस्तु सं-स्कारो जीववृत्तिरतीन्द्रियः। उपेक्षानात्मकस्तस्य निश्चयःकारणं भवेत्। स्मरणे प्रत्यभिज्ञायामप्यसौ हेतुरुच्यते” भाषाप॰।
“भावनाख्य इति। तस्य संस्कारस्य, उपेक्षा-त्मकज्ञानात् संस्कारानुत्पत्तेरुपेक्षानात्मकनिश्चय इत्युक्तम्। तेनोपेक्षान्यनिसयत्वेन संस्कारं प्रति हेतुतेति भावः। ननु स्मरणं प्रत्युपेक्षान्यनिश्चयत्वेन हेतुत्वं तेनोपेक्षादि-स्थले न स्मरणम् इत्थञ्च संस्कारं प्रति ज्ञानत्वेनैव हेतुता-स्त्विति चेन्न विनिगमनाविरहेणापि संस्कारं प्रतिउपेक्षान्यनिश्चयत्वेन हेतुतायाः सिद्धत्वात्। किञ्च उपे-क्षास्थले संस्कारकल्पनाया गुरुत्वात् संस्कारं प्रति चोपे-क्षान्यत्वेन हेतु{??}याः सिद्धत्वात्। तत्र प्रमाणं दर्शयति। स्मरणे इति। असौ संस्कारः स्मरणं प्रत्यभिज्ञानञ्चजनयति। अतः संस्कारः कल्प्यते। विना व्यापारंपूर्वानुभवस्य स्वरणादिजननासामर्थ्यं स्वस्वव्या-पारान्यतराभावे कारणत्वासम्भवात्। न च प्रत्यभिज्ञांप्रति तत्तत्संस्कारस्य हेतुत्वेन प्रव्यभिज्ञायाः संस्कार-जन्यत्वेन स्मृतित्वापत्तिरिति वाच्यम्। अप्रयोजकत्वात्। परे तु अनुद्बुद्धसंस्कारात् प्रत्यभिज्ञानुदयादुद्बुद्ध-संस्कारस्य हेतुत्वापेक्षया तत्तत्स्मरणस्यैव प्रत्यभिज्ञांपति हेतुत्वं कल्प्यत इत्याहुः” सि॰ सु॰। भ--चिन्तायां युच्।

१० चिन्तायां स्त्री। चिन्ता च मानस-वृत्तिभेदः सा च त्रिविधा यथोक्तं विष्णुपु॰

६ अं

७ अ॰।
“त्रिविधा भावना विप्र! विश्वमेतन्निबोधत। ब्र-ह्माख्या कर्मसंज्ञा च तथा चैवोभयात्मिका। ब्रह्मभा-वात्मिका ह्येका कर्मभावात्मिका परा। उभयात्मिकातथैवान्या त्रिविथा भावभावना। सनन्दनादयो व्रह्मभावभावनया युताः। कर्मभापनया चान्ये देवाद्याः[Page4667-b+ 38] स्थावराश्चराः। हिरण्यगर्भादिषु च ब्रह्मकर्मात्मिकाद्विधा। बाधाधिकारयुक्तेषु विद्यते भावभावना”। बुद्धशब्ददर्शितं बौद्धमतसिद्धभावनाचतुष्टयञ्च दृश्यम्। चु॰ भू--मिश्रणे भावे युच्।

२ निर्यासादिना चूर्णद्रव्यस्यमिश्रीकरणे चूर्णद्रव्यस्य निर्यासादिना संस्कारभेदोभावना तत्प्रमाणमुक्तं भावप्र॰ यथा
“द्रवेण यावन्मानेन चूर्णं सर्वं प्लुतं भवेत्। भाव-नायाः प्रमाणस्तु चूर्णे प्रोक्तं भिषग्वरैः”।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भावन¦ nf. (-नं-ना)
1. Mental perception, recollection, the present con- sciousness of past ideas or perceptions.
2. Imagination.
3. Religi ous and abstract meditation.
4. Looking about, (literally or figur- atively.) observing, investigating.
5. Causing to be.
6. Decorating any person or object with flowers, perfume, &c, scenting, anoint- ing.
7. Steeping, infusion, especially repeatedly drying the article by day and keeping it moist at night.
8. (In arithmetic,) Composi- tion.
9. (In law,) Ascertainment, proof. E. भू to be, in the causal form, to bring present or into being, aff. णिच्-ल्यु |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भावन [bhāvana], a. (-नी f.) [भू-णिच्-ल्यु ल्युट् वा] Effecting &c.; भूतभव्यभविष्याणां भावानां भुवि भावनाः Mb.14.37.15; यत् पृच्छसे भागवतान् धर्मांस्त्वं विश्वभावनान् Bhāg.11.2.11;8.1.16; see भावक above.

नः An efficient cause.

A creator; जय देव भुवनभावन Māl.9.4.

An epithet of Śiva.

Of Viṣṇu.

नम्, ना Creating, manifesting; भावनं ब्रह्मणः स्थानम् Bhāg.3.26.46.

Promoting any one's interests.

Conception, imagination, fancy, thought, idea; मधुरिपुरहमिति भावनशीला Gīt.6; or भावनया त्वयि लीना 4; Pt.3.162.

Feeling of devotion, faith; नास्ति बुद्धिरयुक्तस्य न चायुक्तस्य भावना Bg.2.66; यादृशी भावना यस्य सिद्धिर्भवति तादृशी Pt.5.15.

Meditation, contemplation, abstract meditation.

A supposition, hypothesis.

Observing, investigating.

Settling, determining; विभागभावना ज्ञेया Y.2.149.

Remembering, recollection.

Direct knowledge, perception or cognition.

The cause of memory which arises from direct perception (in logic); see भावना and स्मृति in T. S; भावनाख्यस्तु संस्कारो जीववृत्तिरतीन्द्रियः Bhāṣā. P.

Proof, demonstration, argument.

Steeping, infusion, saturating a dry powder with fluid; द्रवेण यावन्मानेन चूर्णं सर्वं प्लुतं भवेत् । भावनायाः प्रमाणस्तु चूर्णे प्रोक्तं भिषग्वरैः Bhāva. P.

Scenting; decorating with flowers and perfumes.

(In arith.) Finding by combination or composition.

Nature, essence (at the end of comp.).

Reason, cause; परावरेशं प्रकृतिमस्योत्पत्त्यन्तभावनम् Bhāg.3.32.7.

Growth, prosperity (वर्धन); तस्यैषा निष्कृतिः कृत्स्ना भूतानां भावनं पुनः Mb.12.97.7.

ना A crow.

Water.-नम् Apprehension; perception. -Comp. -आश्रयः N. of Śiva. -मय a. imaginary. -युक्त a.

thoughtful

anxious.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भावन/ भा--वन n. (for 2. भावनSee. p. 755 , col. 1) a forest of rays Ghat2.

भावन mf( ई)n. (fr. Caus. ; for 1. See. 2. भाp.750) causing to be , effecting , producing , displaying , manifesting MBh. Ka1v. BhP.

भावन mf( ई)n. promoting or effecting any one's( gen. or comp. )welfare MBh. R. etc.

भावन mf( ई)n. imagining , fancying Asht2a1vS.

भावन mf( ई)n. teaching MBh.

भावन m. a creator , producer , efficient MBh. Ka1v.

भावन m. N. of शिव(= ध्यातृ) MBh.

भावन m. of विष्णुA.

भावन m. of the 22nd कल्प(See. )

भावन f( आ). and n. the act of producing or effecting Nir. Sa1h. BhP.

भावन f( आ)n. forming in the mind , conception , apprehension , imagination , supposition , fancy , thought , meditation(650358 नयाind. in thought , in imagination ; नाम्-बन्ध्, with loc. , to occupy one's imagination with , direct one's thoughts to) MBh. Ka1v. S3am2k. Veda7ntas. etc.

भावन f( आ)n. (in logic) that cause of memory which arises from direct perception Tarkas.

भावन f( आ)n. application of perfumes etc. (= अधिवासन) L.

भावन n. furthering , promoting MBh.

भावन n. the fruit of Dillenia Speciosa L.

भावन n. ( ifc. )nature , essence Ra1matUp.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a son of भृगु, and a Deva. Br. III. 1. ८९; वा. ६५. ८७.

"https://sa.wiktionary.org/w/index.php?title=भावन&oldid=434228" इत्यस्माद् प्रतिप्राप्तम्