भावित

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भावितः, त्रि, (भाव्यते स्मेति । भू + णिच् + क्तः ।) वासितः । प्राप्तः । इति मेदिनी । ते, १४० ॥ विशोधितः । (यथा, महाभारते । १३ । १६ । ३८ । “ये चैनं प्रतिपद्यन्ते भक्तियोगेन भाविताः । तेषामेवात्मनात्मानं दर्शयत्येष हृच्छयः ॥”) चिन्तितः । मिश्रितः । भू क शुद्धिचिन्तयोर्मि- श्रणे च इत्यस्मात् ञ्यन्तात् क्तप्रत्ययनिष्पन्नो- ऽयम् ॥ (समर्पितः । यथा, महाभारते । १ । ५ । ३२ । “एतत् संसूचितं ब्रह्मंस्तापत्रयचिकित्सितम् । यदीश्वरे भगवति ! कर्म्म ब्रह्मणि भावितम् ॥” “भगवति भावितं समर्पितम् ।” इति तट्टीकायां श्रीधरस्वामी ॥ सिक्ताः । यथा, सुश्रुते चिकि- त्सितस्थाने । १ अध्याये । “भल्लातकान् वासयेत्तु क्षीरे प्राङ्मूत्र- भावितम् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भावित वि।

द्रव्यभावितवस्तु

समानार्थक:भावित,वासित

2।6।134।1।3

चूर्णानि वासयोगाः स्युर्भावितं वासितं त्रिषु। संस्कारो गन्धमाल्याद्यैर्यः स्यात्तदधिवासनम्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

भावित वि।

ग्राहितहिङ्ग्वादिगन्धव्यञ्जनादिः

समानार्थक:भावित,वासित

2।9।46।2।4

स्यात्पिच्छिलं तु विजिलं संमृष्टं शोधितं समे। चिक्कणं मसृणं स्निग्धं तुल्ये भावितवासिते॥

पदार्थ-विभागः : पक्वम्

भावित वि।

प्राप्तम्

समानार्थक:लब्ध,प्राप्त,विन्न,भावित,आसादित,भूत

3।1।104।2।4

स्रस्तं ध्वस्तं भ्रष्टं स्कन्नं पन्नं च्युतं गलितम्. लब्धं प्राप्तं विन्नं भावितमासादितं च भूतं च॥

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भावित¦ त्रि॰ चु॰ भू--शुद्धौ चिन्तायां मिश्रणे वा कर्मणि क्त।

१ वासिते

२ प्राप्ते मेदि॰।

३ शुपे

४ चिन्तिते

५ मिश्रितेवैद्यकोक्तनिर्यासादिना मिश्रिते

६ चूर्णादौ च। वीजग॰उक्ते अव्यक्तानेकवर्गसमीकरणेन

७ व्यक्तीकरणे। [Page4668-a+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भावित¦ mfn. (-तः-ता-तं)
1. Occupied with, pervaded by, having as an in- herent or pervading property.
2. Animated, inspired.
3. Imagined, conceived.
4. Perfumed, scented.
5. Mixed, (with any thing as an ingredient, as asafœtida or other fragrant substances in curry, &c.)
6. Obtained, got.
7. Promised, agreed, acknowledged.
8. Steeped, infused, digested, &c.
9. (In arithmetic,) Supposed, as the product of unknown quantities. E. भू to be, passive or causal v., aff. क्त |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भावित [bhāvita], p. p. [भू-णिच् कर्मणि-क्त]

Created, produced; obtained, got.

Manifested, displayed, exhibited; भावितविषवेगविक्रियः Dk.; (भजे) भक्तेष्वलं भावितभूतभावनम् Bhāg. 5.17.18.

Cherished, fostered; तेषां दृष्ट्वा भावितानीङ्गितानि प्रोवाच राजा जनमेजयो$थ Mb.1.55.17.

(a) Conceived, imagined, supposed, presented to the imagination; तं तमेवैति कौन्तेय सदा तद्भावभावितः Bg.8.6. (b) Known, recognized, acknowledged.

Thought of, meditated upon.

Made to become, transformed into.

Sanctified by meditation; अनन्यभावे निजधर्मभाविते मनस्यवस्थाप्य भजस्व पूरुषम् Bhāg.4.8.22; see भावितात्मन्.

Proved, established.

Pervaded by, filled or saturated with, inspired by.

Soaked, steeped, infused in; किञ्चित् स्निग्धं यथा च स्याच्छुष्कचूर्णमभावितम् Mb.12.195.18.

Perfumed, scented.

Mixed with.

(In math.). Involving the products of unknown quantities.

Directed towards, fixed upon; यदीश्वरे भगवति कर्म ब्रह्मणि भावितम् Bhāg.1.5.32.

Possessed, captured (वशीकृत); ततो$न्ये यथाकामं दुदुहुः पृथुभाविताम् Bhāg.4.18.13.

Engrossed, filled; रथाङ्गपाणेरनुभावभावितम् Bhāg.12.1. 42.

Pleased, gladdened; इष्टान् भोगान् हि वो देवा दास्यन्ते यज्ञभाविताः Bg.3.12. -तम् Product obtained by multiplication, a factum. -Comp. -आत्मन्, -बुद्धि a.

one whose soul is purified by meditating on the Supreme Spirit, one who has perceived the Supreme Soul; तस्य देवप्रभावस्य तपसा भावितात्मनः Rām.3.5.4.

pure, devout, holy; एको भावः सदा शस्तो यतीनां भावितात्मनाम् Pt.3.65.

thoughtful, meditative; भावितात्मा भुवो भर्तुरथैनं प्रत्यबोधयत् R.1. 74.

engaged in, occupied with; स्वगोत्रसंकीर्तनभावितात्मनः Śi.12.38. (-m.) a sage, saint. -भावन a. being one's self furthered and furthering others.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भावित mfn. (fr. Caus. ) caused to be , created , produced , obtained , got MBh. Ka1v. etc.

भावित mfn. ( ifc. )made to become , transformed into Bhag. S3am2k. Sa1h.

भावित mfn. manifested , displayed , exhibited Das3.

भावित mfn. cherished protected , fostered , furthered , promoted MBh. Ka1v. etc.

भावित mfn. cultivated , purified(See. comp. below)

भावित mfn. well-disposed , good-humoured Ka1d.

भावित mfn. elated , in high spirits MBh.

भावित mfn. thought about , imagined , fancied , conceived , known , recognised MBh. Ka1v. etc.

भावित mfn. proved , established Ya1jn5.

भावित mfn. meant or destined for( loc. ) S3a1rn3gP.

भावित mfn. convicted Ya1jn5. MBh.

भावित mfn. soaked in , steeped , infused Sus3r. S3a1rn3gS.

भावित mfn. perfumed with , scented L.

भावित mfn. pervaded or inspired by , occupied or engrossed with , devoted to , intent upon( instr. or comp. ) MBh. S3am2k. Pur.

भावित mfn. directed towards , fixed upon BhP.

भावित mfn. (in arithm. ) involving a product of unknown quantities

भावित n. a result or product obtained by multiplication (often expressed by the first syllable भा) Col. (See. IW. 133 ).

"https://sa.wiktionary.org/w/index.php?title=भावित&oldid=297750" इत्यस्माद् प्रतिप्राप्तम्