भावितात्मन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भावितात्मन्¦ mfn. (-त्मा-त्मा-त्म)
1. Intent upon, engaged in.
2. Meditative.
3. One whose soul is purified by meditation on the universal soul. E. भावित pervaded, आत्मन् spirit.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भावितात्मन्/ भाविता mfn. " one whose soul is purified by meditating on the universal soul " or " whose thoughts are fixed on the Supreme Spirit " , meditative , devout , holy , a sage , saint MBh. Ka1v. etc.

भावितात्मन्/ भाविता mfn. ( ifc. )engaged in , intent upon S3is3. xii , 38

भावितात्मन्/ भाविता m. N. of the 13th मुहूर्तL.

"https://sa.wiktionary.org/w/index.php?title=भावितात्मन्&oldid=297785" इत्यस्माद् प्रतिप्राप्तम्