भावुक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भावुकम्, क्ली, (भवतीति । भू + “लषपतपदस्थाभू- वृषेति ।” ३ । २ । १५४ । इति उकञ् ।) मङ्गलम् । (यथा, प्रद्युम्नविजये १ अङ्के । “शक्र ! सर्व्वत्र कुशलमस्माकम् । अपि भावुकं वः सुराणाम् ॥”) तद्बति, त्रि । इत्यमरः । १ । ४ । २६ ॥

भावुकः, पुं, (भू + उकञ् ।) नाट्योक्तौ भगिनी- पतिः । इति हेमचन्द्रः ॥

भावुकः, त्रि, भवनाश्रयः । भवति यः । इति कर्त्तरि भूधातोर्ञुकप्रत्ययेन निष्पन्नः ॥ रसविशेष- भावनाचतुरः । इति श्रीधरस्वामी ॥ यथा, -- “निगमकल्पतरोर्गलितं फलं शुकमुखादमृतद्रवसंयुतम् । पिबत भागवतं रसमालयं सुहुरहो रसिका भुवि भावुकाः ॥” इति श्रीभागवते । १ । १ । ३ ॥ लग्नपलितप्रियान्धस्थूलसुभगाढ्यशब्दोपपदभू- धातोरभूततद्भावार्थे कर्त्तरि वाच्ये खुकञ्- प्रत्ययेन लग्नम्भावुक इत्यादयश्च निष्पन्नाः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भावुक नपुं।

शुभम्

समानार्थक:श्वःश्रेयस,शिव,भद्र,कल्याण,मङ्गल,शुभ,भावुक,भविक,भव्य,कुशल,क्षेम,शस्त,अरिष्ट,द्रव्य,अथो,अथ

1।4।26।1।1

भावुकं भविकं भव्यं कुशलं क्षेममस्त्रियाम्. शस्तं चाथ त्रिषु द्रव्ये पापं पुण्यं सुखादि च॥

पदार्थ-विभागः : , गुणः, अदृष्टम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भावुक¦ न॰ भू--उकञ्।

१ मङ्गले

२ तद्वति त्रि॰ अमरः।

३ भावनायुते त्रि॰ हेमच॰।
“मुहुरहो रसिका भुविभावुकाः” इति भाग॰

१ ।

१ ।

३ ।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भावुक¦ mfn. (-कः-की-कं)
1. Happy, well, right.
2. Actually being and dis- posed to be.
3. (In composition with other nouns,) Becoming what it was not before, as हाढ्यंभावुक one who becomes rich. n. (-कं)
1. Happiness, auspiciousness.
2. Language full of passions. m. (-कः) A sister's husband, (in theatrical language.) E. भू to be, aff. उकञ्; used in composition, the aff. is खुकञ् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भावुक [bhāvuka], a. [भू-उकञ्]

About to be or happen.

Becoming.

Prosperous, happy.

Auspicious, blessed.

Having a poetic taste, appreciative; मुहुरहो रसिका भुवि भावुकाः Bhāg.1.1.3. -कः A sister's husband (used chiefly in dramas); स्वकुटुम्बवियोगेन क्लिश्यते तव भावुकः Gaṇeśa P. (The story of Pāṭaliputra).

कम् Happiness, welfare, prosperity; स रातु वो दुश्च्यवनो भावुकानां परंपराम् K. P.7 (given as an instance of the fault of composition called अप्रयुक्तत्व).

Language full of love and passion.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भावुक mfn. being , becoming , disposed or about to be (often ifc. after an adv. in अम्; See. अन्धम्भ्, आढ्यम्-भ्etc. , and Pa1n2. 3-2 , 57 ) TS. etc.

भावुक mfn. having a taste for the beautiful or poetical BhP.

भावुक mfn. producing , productive L.

भावुक mfn. happy , well , auspicious , prosperous W.

भावुक m. a sister's husband HParis3.

भावुक n. happiness , welfare L.

भावुक n. language full of feeling or passion Prata1p. (See. भाविक).

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


BHĀVUKA : A king of the solar dynasty. He was the son of Ravīya and father of Cakroddhata. (Bhāgavata, Navama Skandha).


_______________________________
*2nd word in right half of page 128 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=भावुक&oldid=434239" इत्यस्माद् प्रतिप्राप्तम्