भाष

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भाष, ङ ऋ वाचि । इति कविकल्पद्रुमः ॥ (भ्वा०- आत्म०-सक०-सेट् ।) ङ, भाषते । ऋ, अवीभषत् अवभाषत् । इति तट्टीकायां दुर्गादासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भाष¦ वचन भ्वा॰ आत्म॰ द्विक॰ सेट्। भाषते अभाषिष्ट। ऋदित् चङि न ह्रस्वः। उपसर्गपूर्वकस्तु तत्तदुपसर्गद्यो-तात्यार्थयुक्तकथने। परि + शास्त्रकारमङ्गेते।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भाष w.r. for भासSee.

"https://sa.wiktionary.org/w/index.php?title=भाष&oldid=297880" इत्यस्माद् प्रतिप्राप्तम्