भाषिक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भाषिक¦ त्रि॰ भाषया निर्वृत्तः ठञ्। वेदादिपरिभाषानिर्वृत्तेनिरु॰

२ ।

२ ।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भाषिक [bhāṣika], a. Belonging to common or vernacular speech. -कम् General rule.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भाषिक mfn. belonging to common or vernacular speech Nir.

भाषिक n. general rule S3a1n3khGr2.

"https://sa.wiktionary.org/w/index.php?title=भाषिक&oldid=298016" इत्यस्माद् प्रतिप्राप्तम्