भाषित

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भाषितम्, क्ली, (भाष्यते इति । भाष् + भावे क्तः ।) वचनम् । इत्यमरः । १ । ६ । १ ॥ (यथा, मनौ । ८ । २३ । “आकारैरिङ्गितैर्गत्या चेष्ठया भाषितेन च । नेत्रवक्त्रविकारैश्च गृह्यतेऽन्तर्गतं मनः ॥” भाष्यते स्मेति । भाष् + कर्म्मणि क्तः ।) कथिते त्रि ॥ (यथा, कामन्दकीये नीतिसारे । ५ । २४ । “प्रविश्य सानुरागस्य चित्तं चित्तज्ञसम्मतः । समर्थयंश्च तत्पक्षं साधु भाषेत भाषितः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भाषित नपुं।

वचनम्

समानार्थक:व्याहार,उक्ति,लपित,भाषित,वचन,वचस्,गो,इडा,इला,इरा

1।6।1।2।4

ब्राह्मी तु भारती भाषा गीर्वाग्वाणी सरस्वती। व्याहार उक्तिर्लपितं भाषितं वचनं वचः॥

 : शपथः, द्विरुक्तिः, अप्रियवचः, भयदर्शकवाक्यम्, सनिन्दाभाषणम्, परस्त्रीनिमित्तं_पुंसः_परपुरुषनिमित्तं_स्त्रियाश्च_आक्रोशनम्, सम्भाषणम्, प्रयोजनशून्योन्मत्तादिवचनम्, बहुभाषणम्, अनुशोचनोक्तिः, अन्योन्यविरुद्धवचनम्, परस्परभाषणम्, शोभनवचनम्, गोपनकारिवचनम्, शापवचनम्, प्रेम्णा_मिथ्याभाषणम्, सन्देशवचनम्, अकल्याणवचनम्, शुभवचनम्, सान्त्वनवचनम्, युक्त्यामिलितवचनम्, कर्कशवचनम्, अश्लीलवचनम्, प्रियसत्यवचनम्, विरुद्धार्थवचनम्, अशक्त्यादिना_सम्पूर्णोच्चारितम्, शीघ्रोच्चारितवचः, श्लेष्मनिर्गमसहितवचनम्, निन्दावचनम्, मिथ्यावचनम्, स्पष्टवचनम्, अप्रकटवचनम्, असत्यवचनम्, सत्यवचनम्, अवध्यब्राह्मणादेर्दोषोक्तिः, पटुवचनम्, साकल्यवचनम्, आसङ्गवचनम्, आक्रोशनम्, जनवादः, वल्गुवाक्

पदार्थ-विभागः : , गुणः, शब्दः

भाषित वि।

उक्तम्

समानार्थक:उक्त,भाषित,उदित,जल्पित,आख्यात,अभिहित,लपित

3।1।107।2।2

त्यक्तं हीनं विधुतं समुज्झितं धूतमुत्सृष्टे। उक्तं भाषितमुदितं जल्पितमाख्यातमभिहितं लपितम्.।

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भाषित¦ न॰ भाम--भावे--क्त।

१ कमने कर्मणि--क्त।

२ कथिते[Page4668-b+ 38] त्रि॰।
“भाषितपुंस्कात्” पा॰। भाषित उक्तः पुमान् येन कप्

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भाषित¦ mfn. (-तः-ता-तं) Spoken, uttered, said. n. (-तं) Speech. E. भाष् to speak, aff. क्त।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भाषित [bhāṣita], p. p. [भाष्-कर्मणि-क्त] Spoken, said, uttered. -तम् Speech, utterance, words, language; आकारैरिङ्गितै- र्गत्या चेष्टया भाषितेन च । नेत्रवक्त्रविकारैश्च गृह्यते$न्तर्गतं मनः ॥ Ms.8.26. -Comp. -ईशा Sarasvatī; N.11.16. -पुंस्क = उक्तपुंस्क q. v.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भाषित mfn. spoken , uttered , said

भाषित mfn. spoken to , addressed Mn. MBh. etc.

भाषित n. speech , language , talk ib.

"https://sa.wiktionary.org/w/index.php?title=भाषित&oldid=298036" इत्यस्माद् प्रतिप्राप्तम्