भाष्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भाष् (ऋ) भाषृ¦ r. 1st cl. (भाषते) To speak: with परि prefixed, to explain, to expound; with सम् to discourse, to converse.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भाष् [bhāṣ], 1 Ā. (भाषते, भाषित)

To say, speak, utter; त्वयैकमीशं प्रति साधु भाषितम् Ku.5.81; oft. with two acc.; भीतां प्रियामेत्य वचो बभाषे R.7.66; आखण्डलः काममिदं बभाषे Ku.3.11; Bk.9.122.

To speak to, address; किंचिद्विहस्यार्थपतिं बभाषे R.2.46;3.51.

To tell, announce, declare; क्षितिपालमुञ्चैः प्रीत्या तमेवार्थमभाषतेव R.2. 51.

To speak or talk about.

To name, call.

To describe. -With अनु

to speak, say.

to communicate, announce; यथा यथा नरो$धर्मं स्वयं कृत्वानुभाषते Ms.11.228.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भाष् cl.1 A1. ( Dha1tup. xvi , 11 ) भाषते( ep. also P. ति; pf. बभाषेBr. etc. ; fut. भाषिष्यतेor भाषिताGr. : aor. अभाषिषि, ष्ठाः, षतBhat2t2. ; inf. भाषितुम्Up. ; भाष्टुम्MBh. ; ind.p. भाषित्वा, -भाष्यib. ) , to speak , talk , say , tell (with acc , of thing or person , sometimes also with acc. of thing and person) Br. etc. ; to speak of or about or on( acc. ) Ka1m. ; to announce , declare Gobh. ; to call , name , describe as (with two acc. ) Mn. S3rutab. ; to use or employ in speaking Nir. Sus3r. ; Pass. भाष्यते( aor. अभाषि) , to be spoken , be addressed or spoken to MBh. Ka1v. etc. : Caus. भाषयति, ते( aor. अबभाषत्or अबीभषत्Pa1n2. 7-4. 3 ) , to cause to speak or talk Ma1rkP. Page755,3; to cause to speak i.e. to think , agitate , disquiet R. ; to say , speak MBh. : Desid. , बिभाषिषतेGr. : Intens. बभाष्यते, बाभाष्टिib. , (sometimes confounded with भष्; See. भण्and भास्).

भाष् ( भष्) , occurring only in रक्षो-भाष्See.

"https://sa.wiktionary.org/w/index.php?title=भाष्&oldid=298071" इत्यस्माद् प्रतिप्राप्तम्