सामग्री पर जाएँ

भाष्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भाष्यम्, क्ली, (भाष्यते विवृततया वर्ण्यते इति । भाष + ण्यत् ।) चूर्णिः । इति स्वामी ॥ सूत्र- विवरणग्रन्थः । तस्य लक्षणम् । “सूत्रार्थो वर्ण्यते यत्र पदैः सूत्रानुसारिभिः । स्वपदानि च वर्ण्यन्ते भाष्यं भाष्यविदो विदुः ॥” इति लिङ्गादिसंग्रहटीकायां भरतः ॥ सूत्रो- क्तार्थप्रपञ्चकम् । इति हेमचन्द्रः ॥ (भाष्यते अत्रेति । ण्यत् ।) गृहविशेषः । इति माध- वीति मथुरेशः ॥ (भाष् + ण्यत् ।) कथ- नीये त्रि ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भाष्य¦ न॰
“सूत्रार्थो वर्ण्यते यत्र पदैः सूत्रानुसारिभिः। स्वपदानि च वर्ण्यन्ते भाष्यं भाष्यविदो जनाः” इत्युक्तलक्षणे

१ सूत्रव्याख्याग्रन्थभेदे
“फणिभाषितभाष्यफक्किका” भैष॰।

२ कथनीये त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भाष्य¦ mfn. (ष्यः-ष्या-ष्यं) To be said or spoken. n. (-ष्यं)
1. A com- mentary, but particularly the explanation and application of a technical Su4tra or aphorism; hence applied to many of the anno- tations on the grammatical aphorisms of PA4N4INI4, to comments on the Ve4das, &c.
2. A sort of building. E. भाष् to speak, यत् aff. [Page531-a+ 60]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भाष्यम् [bhāṣyam], [भाष्-ण्यत्]

Speaking, talking.

Any work in the common or vernacular language.

Exposition, gloss, commentary; as in वेदभाष्य.

Especially, a commentary which explains Sūtras or aphorisms word by word with comments of its own; (सूत्रार्थो वर्ण्यते यत्र पदैः सूत्रानुसारिभिः । स्वपदानि च वर्ण्यन्ते भाष्यं भाष्यविदो विदुः ॥); संक्षिप्तस्याप्यतो$स्यैव वाक्यस्यार्थगरीयसः । सुविस्तरतरा वाचो भाष्यभूता भवन्तु मे Śi.2.24; फणिभाषितभाष्यफक्किका N.2.95.

N. of the great commentary of Patañjali on Pāṇini's Sūtras.

A sort of house. -Comp. -करः, -कारः, -कृत् m.

commentator, scholiast.

N. of Patañjali.-भूत a. serving as a commentary; सुविस्तरतरा वाचो भाष्यभूता भवन्तु मे Śi.2.24.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भाष्य n. speaking , talking Sus3r.

भाष्य n. any work in the common or vernacular speech VPra1t. Gr2S. Hariv.

भाष्य n. an explanatory work , exposition , explanation , commentary ( esp. on technical सूत्रs) MBh. Var. etc.

भाष्य n. N. of पतञ्जलि's Comm. on the सूत्रs of पाणिनि(See. महा-भाष्य)

भाष्य n. of the 4th ch. of the BhavP.

भाष्य n. a sort of house or building L.

"https://sa.wiktionary.org/w/index.php?title=भाष्य&oldid=298076" इत्यस्माद् प्रतिप्राप्तम्