सामग्री पर जाएँ

भाष्यकार

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भाष्यकारः, पुं, (भाष्यं चूर्णिं करोतीति । कृ + “कर्म्मण्यण् ।” ३ । २ । १ । इत्यण् ।) महा- भाष्यकर्त्ता मुनिः । तत्पर्य्यायः । गोनर्द्दीयः २ पतञ्जलिः ३ चूर्णिकृत् ४ । इति त्रिकाण्डशेषः ॥ “अहञ्च भाष्यकारश्च कुशाग्रीयधियायुभौ । नैव शब्दाम्बुधेः पारं किमन्ये जडबुद्धयः ॥” इति दुर्गसिंहः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भाष्यकार¦ पु॰ भाष्यं करोति कृ--अण् उप॰ स॰। पाणि-न्यादिसूत्रभाष्यकारके पतञ्जलिप्रभृतौ भाष्यकाराश्चसूत्रभेदे विभिन्ना यथा पाणिनिसूत्रस्य पतञ्जलिः ब्रह्म-सूत्रस्य शङ्कररासानुजादयः। योगसूत्रस्य वेदव्यासः, सां-ख्यसूत्रस्य विज्ञानभिक्षुः, गौतमसूत्रस्य वात्स्यायनः, क-णादसूत्रस्य प्रशस्तपादः। मीमांसासूत्रस्य शवरस्यामीइत्यादयः।
“अहञ्च भाष्यकारश्च कुशाग्रीयधियावुभौ। नैव शब्दाम्बुधेः पारं किमन्ये जडबुद्धयः” दुर्गसिंहःनैव न ऐव गतवन्तावित्यर्थः। क्विप्

६ त॰। भाष्यकृदप्यत्र।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भाष्यकार/ भाष्य--कार m. N. of various commentators (of पतञ्जलि, शंकरा-चार्य, a poet etc. ) Pa1n2. Va1rtt. VPra1t. Sch. Cat.

"https://sa.wiktionary.org/w/index.php?title=भाष्यकार&oldid=298087" इत्यस्माद् प्रतिप्राप्तम्