भासुर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भासुरम्, क्ली, (भासते इति । भास् + “भञ्जभास- मिदो घुरच् ।” ३ । २ । १६१ । इति घुरच् ।) कुष्ठौषधम् । इति जटाधरः ॥

भासुरः, पुं, (भास + घुरच् ।) स्फटिकः । इति त्रिकाण्डशेषः ॥ वीरः । इति धरणिः । कर्त्तरि घुरप्रत्ययनिष्पन्नत्वेन दीप्तियुक्ते, त्रि ॥ (यथा, किरातार्ज्जुनीये । ५ । ५ । “मणिमयूखचयांशुकभासुराः सुरवधूपरिभुक्तलतागृहाः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भासुर¦ त्रि॰ भास--घुरच्।

१ दीप्तिशीले

२ स्फटिके च त्रिका॰

३ वीरेपु॰ धरणिः

४ कुष्ठौषधे न॰ जटा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भासुर¦ mfn. (-रः-रा-रं) Shining, splendid. n. (-रं) A species of Costus, (C. speciosus.) m. (-रः)
1. Crystal.
2. A hero. E. भास् to shine, घुरच् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भासुर [bhāsura], a. [भास्-घुरच्]

Shining, bright, splendid; मणिमयूखचयांशुकभासुराः Ki.5.5; तं भूपतिर्भासुरहेमराशिं (दिदेश) R.5.3.

Terrible.

रः A hero.

A crystal.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भासुर mfn. shining , radiant , bright , splendid Ka1v. Ra1jat. etc.

भासुर mfn. ( ifc. )excellent in , distinguished by Cat.

भासुर mfn. terrible (?) L.

भासुर m. a crystal L.

भासुर m. a hero L.

भासुर n. Costus Speciosus or Arabicus L.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a तुषित god. Br. II. ३६. १०.

"https://sa.wiktionary.org/w/index.php?title=भासुर&oldid=434249" इत्यस्माद् प्रतिप्राप्तम्