भास्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भाः, [स्] पुं, (भासते इति । भासृ दीप्तौ + “भ्राजभासधुर्विद्युतोर्जिपॄजुग्रावस्तुवः क्विप् ।” ३ । २ । १७७ । इति क्विप् ।) सूर्य्यः । इति त्रिकाण्डशेषः ॥ (स्त्री, दीप्तिः । इत्यमरः । १ । ४ । ३४ ॥ यथा, ऋग्वेदे । १ । ४६ । १० । “अभूदु भा उ अंशवे हिरण्यं प्रति सूर्य्यः ॥”)

भास्, स्त्री, (भासते इति । भास + “भ्राजभास- र्विद्युतोर्जिपॄजुग्रावस्तुवः क्विप् ।” ३ । २ । १७७ । इति क्विप् ।) प्रभा । अस्य शब्दस्य प्रथमान्त- रूपं भाः । इत्यमरः । १ । ४ । ३४ ॥ मयूखः । इति मेदिनी । से, ७ ॥ इच्छा । इति धरणिः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भास् स्त्री।

प्रभा

समानार्थक:प्रभा,रुच्,रुचि,त्विष्,भा,भास्,छवि,द्युति,दीप्ति,रोचिस्,शोचिस्,वर्च,महस्,ओजस्,तेजस्

1।3।34।1।6

स्युः प्रभारुग्रुचिस्त्विड्भाभाश्छविद्युतिदीप्तयः। रोचिः शोचिरुभे क्लीबे प्रकाशो द्योत आतपः॥

वैशिष्ट्य : सूर्यः

 : तडित्, किरणः, आतपः, ज्योत्स्ना

पदार्थ-विभागः : , द्रव्यम्, तेजः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भास्¦ स्त्री भास--सम्प॰ भावे क्विप्।

१ प्रभायाम् अमरः

२ मयूखे मेदि॰

३ इच्छायां धरणिः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भास् (ऋ) भासृ¦ r. 1st cl (भासते) To shine. With प्र and नि prefixed, To appear to, to seem likely or probable to.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भास् [bhās], 1 Ā. (भासते-भासित)

To shine, glitter, be bright; तावत् कामनृपातपत्रसुषमं बिम्बं बभासे विधोः Bv.2.74; 4.18; Ku.6.11; Bk.1.61.

To become clear or evident, come into the mind; त्वदङ्गमार्दवे दृष्टे कस्य चित्ते न भासते । मालतीशशभृल्लेखाकदलीनां कठोरता Chandr.5.42.

To appear. -Caus. (भासयति-ते)

To brighten, irradiate, illuminate; अधिवसंस्तनुमध्वरदीक्षितामसमभासमभासयदी- श्वरः R.9.21; न तद् भासयते सूर्यो न शशाङ्को न पावकः Bg. 15.6.

To show, make clear or evident, manifest; अवभासन् स्वकाः शक्तीः Bk.15.42.

भास् [bhās], f. [भास्-भावे-क्विप्]

Light, lustre, brightness; यदि भाः सदृशी सा स्याद् भासस्तस्य महात्मनः Bg.11.12; दृशा निशेन्दीवरचारुभासा N.22.43; R.9.21; Ku.7.3.

A ray of light; रविकरसंवलिताः फलन्ति भासः Ki.5.38,46; 9.6; अस्तापास्तसमस्तभासि नभसः पारं प्रयाते रवौ Ratn.1.24; 4.16.

A reflection, an image.

Majesty, glory, splendour.

Wish, desire.

Comp. करः the sun; परिणतमदिराभं भास्करेणांशुबाणैः Śi.11.49; R.11.7;12.25; Ku.6.49; स स्तौति भास्करं भक्त्या नौति पापहरं हरम् ।

a hero.

fire.

an epithet of Śiva.

N. of a celebrated Hindu astronomer who is said to have flourished in the eleventh or twelfth century A. D.

(रम्) gold.

a kind of breach (made by thieves in a wall); पद्मव्याकोशं भास्करं बालचन्द्रम् ...... तत्कस्मिन् देशे दर्शया- म्यात्मशिल्पम् Mk.3.13. ˚अध्वन् the sky; स भास्कराध्वानमनु- प्रपन्नः Rām.6.74.65. ˚आवर्तः N. of a disease of the head (Mar. अर्धशिशी). ˚द्युतिः N. of Viṣṇu; चन्द्रांशुर्भास्करद्युतिः V. Sah. ˚प्रियः a ruby. ˚लवणम् a kind of salt or mixture. ˚सप्तमी the seventh day in the bright half of Māgha.

करिः the planet Saturn.

Vaivasvata Manu.

Karṇa.

N. of Sugrīva.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भास् cl.1 A1. ( Dha1tup. xvi , 23 ) भासते(in older language also P. भासतिAV. etc. ; p. भासत्RV. ; pf. बभासेMBh. ; aor. अभासिष्टGr. ; fut. भासिष्यते, भासिताib. ) , to shine , be bright RV. etc. ; to appear (" as " or " like " nom. or instr. of an abstract noun) , occur to the mind , be conceived or imagined become clear or evident Sa1h. Veda7ntas. etc. : Caus. भासयति, ते( aor. अबभासत्and अबीभसत्Pa1n2. 7-4 , 3 ) , to make shine , illuminate Up. MBh. etc. Page756,1; to show , make evident , cause to appear (" by way of. " instr. of an abstract noun) Bhat2t2. Cat. Desid. बिभासिषतेGr. : Intens. बाभास्यते, बाभास्तिib. (See. भा, of which भास्is a secondary form).

भास् nf. (See. 2. भा)light or ray of light , lustre , brightness RV. etc. ( भासां निधि[ Prasan3g. ] and भासाम् पति[ Hcat. ] m. " receptacle or lord of rays of light " , the sun)

भास् n. an image , reflection shadow MW.

भास् n. glory , splendour , majesty L.

भास् n. wish , desire L.

"https://sa.wiktionary.org/w/index.php?title=भास्&oldid=298377" इत्यस्माद् प्रतिप्राप्तम्