भास्कर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भास्करम्, क्ली, (भाः करोतीति । कृ + “दिवा- विभानिशाप्रभा भास्करान्तानन्तादीति ।” ३ । २ । २१ । इति टः ।) सुवर्णम् । इति राजनिर्घण्टः ॥

भास्करः, पुं, (भाः करोतीति । कृ + “दिवा- विभेति । ३ । २ । २१ । इति टः ।) सूर्य्यः । (यथा, मनौ । २ । ४८ । “प्रतिगृह्येप्सितं दण्डमुपस्थाय च भास्करम् । प्रदक्षिणं परीत्याग्निं चरेद्भैक्ष्यं यथाविधि ॥”) अग्निः । इति मेदिनी । रे, १९१ ॥ वीरः । इति घरणिः ॥ अर्कवृक्षः । इति राजनिर्घण्टः ॥ भास्कराचार्य्यः । स च सिद्धान्तशिरोमण्यादि- ज्योतिर्ग्रन्थकर्त्ता ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भास्कर पुं।

सूर्यः

समानार्थक:सूर,सूर्य,अर्यमन्,आदित्य,द्वादशात्मन्,दिवाकर,भास्कर,अहस्कर,ब्रध्न,प्रभाकर,विभाकर,भास्वत्,विवस्वत्,सप्ताश्व,हरिदश्व,उष्णरश्मि,विकर्तन,अर्क,मार्तण्ड,मिहिर,अरुण,पूषन्,द्युमणि,तरणि,मित्र,चित्रभानु,विरोचन,विभावसु,ग्रहपति,त्विषाम्पति,अहर्पति,भानु,हंस,सहस्रांशु,तपन,सवितृ,रवि,पद्माक्ष,तेजसांराशि,छायानाथ,तमिस्रहन्,कर्मसाक्षिन्,जगच्चक्षुस्,लोकबन्धु,त्रयीतनु,प्रद्योतन,दिनमणि,खद्योत,लोकबान्धव,इन,भग,धामनिधि,अंशुमालिन्,अब्जिनीपति,चण्डांशु,क,खग,पतङ्ग,तमोनुद्,विश्वकर्मन्,अद्रि,हरि,हेलि,अवि,अंशु,तमोपह

1।3।28।2।1

सूरसूर्यार्यमादित्यद्वादशात्मदिवाकराः। भास्कराहस्करब्रध्नः प्रभाकरविभाकराः॥

अवयव : किरणः

पत्नी : सूर्यपत्नी

सम्बन्धि2 : सूर्यपार्श्वस्थः

वैशिष्ट्यवत् : प्रभा

सेवक : सूर्यपार्श्वस्थः,सूर्यसारथिः

पदार्थ-विभागः : नाम, द्रव्यम्, तेजः, ग्रहः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भास्कर¦ mfn. (-रः-रा-रं) Resplendent, shining. m. (-रः)
1. The sun.
2. Fire.
3. A hero.
4. The name of a celebrated astronomer. n. (-रं) Gold. E. भा light, and कृ to make, अच् aff., and स inserted.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भास्कर/ भास्--कर mfn. (also भाः-करPa1n2. 8-3 , 46 Sch. )" making light " , shining , glittering , bright MBh. Bhartr2. ( v.l. भासुरand स्वर)

भास्कर/ भास्--कर m. ( ifc. f( आ). )the sun TA1r. etc.

भास्कर/ भास्--कर m. N. of शिवMBh.

भास्कर/ भास्--कर m. fire L.

भास्कर/ भास्--कर m. a hero L.

भास्कर/ भास्--कर m. Calotropis Gigantea L.

भास्कर/ भास्--कर m. (also with दिक्षित, पण्डित, भट्ट, मिश्र, शास्त्रिन्, आचार्यetc. ) N. of various authors ( esp. of a celebrated astronomer , commonly called भास्कराचार्यSee. )

भास्कर/ भास्--कर m. often found at the end of names( e.g. ज्ञान-भ्, ब्रह्मण्य-भ्etc. )

भास्कर/ भास्--कर n. gold L.

भास्कर/ भास्--कर n. a kind of breach (made by thieves in a wall) Mr2icch.

भास्कर/ भास्--कर n. N. of a तीर्थCat.

भास्कर/ भास्-कर etc. See. 2. भास्, col. 1.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--(आदित्य, सूर्य): an epithet of the Sun; फलकम्:F1: M. ११. १०; ९३. १३; वा. ३१. ३५, ३७; Vi. II. 8. 2; VI. 7. 3 and २०.फलकम्:/F creator of days and therefore of time; is Samvatsara; फलकम्:F2: Br. II. १३. १२४, १२६; २१. 6.फलकम्:/F van- quished by रावण; फलकम्:F3: Ib. III. 5. ७९; 7. २५४; IV. 9. ३५.फलकम्:/F devotees of, reach शिवालयम् by dying at Benares; फलकम्:F4: M. १८३. १०४.फलकम्:/F the मण्डलम् of, ९००० yojanas in extent, twice that of the Moon; फलकम्:F5: वा. ५०. ६१, ६३.फलकम्:/F द्वादशात्म। फलकम्:F6: Ib. ५३. ४२.फलकम्:/F

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


BHĀSKARA : One of the Dvādaśādityas born of Kaśyapa prajāpati and Aditi. (Anuśāsana Parva, Verse 150).


_______________________________
*1st word in left half of page 127 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=भास्कर&oldid=434250" इत्यस्माद् प्रतिप्राप्तम्