भास्वत्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भास्वान्, [त्] पुं, (भासः सन्त्यस्येति । भास् + “तदस्यास्त्यस्मिन्नितिमतुप् ।” ५ । २ । ९४ । इति मतुप् । मस्य वः ।) सूर्य्यः । (यथा, मार्क- ण्डेयपुराणे । १०१ । १६ । “यथा चाराधितो देव्या सोऽदित्या कश्यपेन च । आराधितेन चोक्तं यत् तेन देवेन भास्वता ॥”) अर्कवृक्षः । इत्यमरः ॥ दीप्तिः । इति हेमचन्द्रः ॥ वीरः । इति मेदिनी ॥ दीप्तिविशिष्टे, त्रि ॥ (यथा, कुमारसम्भवे । १ । २ । “यं सर्व्वशैलाः परिकल्प्य वत्सं मेरौ स्थिते दोग्धरि दोहदक्षे । भास्वन्ति रत्नानि महौषधीश्च पृथूपदिष्टां दुदुहुर्धरित्रीम् ॥” प्रकाशकः । यथा, मनौ । १ । ७७ । “वायोरपि विकुर्व्वाणाद्विरोचिष्णु तमोनुदम् । ज्योतिरुत्पद्यते भास्वत्तद्रूपगुणमुच्यते ॥” “भास्वत् प्रकाशकम् ।” इति तट्टीकायां कुल्लूक- भट्टः ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भास्वत् पुं।

सूर्यः

समानार्थक:सूर,सूर्य,अर्यमन्,आदित्य,द्वादशात्मन्,दिवाकर,भास्कर,अहस्कर,ब्रध्न,प्रभाकर,विभाकर,भास्वत्,विवस्वत्,सप्ताश्व,हरिदश्व,उष्णरश्मि,विकर्तन,अर्क,मार्तण्ड,मिहिर,अरुण,पूषन्,द्युमणि,तरणि,मित्र,चित्रभानु,विरोचन,विभावसु,ग्रहपति,त्विषाम्पति,अहर्पति,भानु,हंस,सहस्रांशु,तपन,सवितृ,रवि,पद्माक्ष,तेजसांराशि,छायानाथ,तमिस्रहन्,कर्मसाक्षिन्,जगच्चक्षुस्,लोकबन्धु,त्रयीतनु,प्रद्योतन,दिनमणि,खद्योत,लोकबान्धव,इन,भग,धामनिधि,अंशुमालिन्,अब्जिनीपति,चण्डांशु,क,खग,पतङ्ग,तमोनुद्,विश्वकर्मन्,अद्रि,हरि,हेलि,अवि,अंशु,तमोपह

1।3।29।1।1

भास्वद्विवस्वत्सप्ताश्वहरिदश्वोष्णरश्मयः। विकर्तनार्कमार्तण्डमिहिरारुणपूषणः॥

अवयव : किरणः

पत्नी : सूर्यपत्नी

सम्बन्धि2 : सूर्यपार्श्वस्थः

वैशिष्ट्यवत् : प्रभा

सेवक : सूर्यपार्श्वस्थः,सूर्यसारथिः

पदार्थ-विभागः : नाम, द्रव्यम्, तेजः, ग्रहः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भास्वत्¦ पु॰ भास् + अस्त्यर्थे मतुप् मस्य वः।

१ सूर्य्ये

२ अर्क-वक्षे

२ वीरे मेदि॰

४ दीप्ते त्रि॰ हेमच॰। स्त्रियां ङीप्[Page4669-b+ 38] सा च

५ नद्यां ब॰ व॰

६ ऊषसि च स्त्री निघण्टुः।

७ ज्यो-तिषनिबन्धभेदे स्त्री यत्र सूर्य्यग्रहणादिनिरूपणमस्ति।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भास्वत्¦ mfn. (-स्वान्-स्वती-स्वत्) Luminous, splendid, shining. m. (-स्वान्)
1. The sun.
2. Light.
3. A hero. f. (-स्वती) The city of the sun. E. भास् light, मतुप् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भास्वत् [bhāsvat], a. Bright, shining, luminous, resplendent; भास्वन्ति रत्नानि महौषधीश्च पृथूपदिष्टां दुदुहुर्धरित्रीम् Ku.1.2; 6.6. -m.

The sun; भास्वानुदेष्यति हसिष्यति चक्रवालम् Subhāṣ; R.16.44.

Light, lustre, splendour.

A hero.

Ved. Dawn. -ती The city of the sun.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भास्वत्/ भास्--वत् mfn. ( भास्.)luminous , splendid , shining RV. etc.

भास्वत्/ भास्--वत् m. the sun , light , brightness Ka1v. Katha1s. etc.

भास्वत्/ भास्--वत् m. a hero L.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भास्वत् वि.
(भास् + मतुम्) दीप्तियुक्त चमकता हुआ, भा.श्रौ.सू. 5.11.7 (स्थापित की गई नई अगिन्)।

"https://sa.wiktionary.org/w/index.php?title=भास्वत्&oldid=479707" इत्यस्माद् प्रतिप्राप्तम्