भिक्ष

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भिक्ष, ङ लाभार्थलोभोक्तिक्लिशि । इति कवि- कल्पद्रुमः ॥ (भ्वा०-आत्म०-याचने द्विक०-लाभे लोभोक्तौ च सक०-क्लिशि अक०-सेट् ।) अर्थो याचनम् । लोभादुक्तिर्लोभोक्तिः । ङ, भिक्षते भूमिं नृपात् पण्डितः । लभत इत्यर्थः । भिक्षते दातारं धनं भिक्षुः । याचत इत्यर्थः । भिक्षते दातारं दीनः । लोभाद्वदतीत्यर्थः । भिक्षते जनः । क्लिश्यतीत्यर्थः । इति दुर्गादासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भिक्ष¦ लोभे लाभायोफौ सक॰{??}चने द्विक॰ क्लेशे अक॰भ्वा॰ आत्म॰ सेट्। भिक्षते अभिक्षिष्ट विभिक्षे।

"https://sa.wiktionary.org/w/index.php?title=भिक्ष&oldid=298609" इत्यस्माद् प्रतिप्राप्तम्