भिक्षापात्र

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भिक्षापात्र¦ न॰ भिक्षाहरणार्थं पात्रम् शा॰ त॰।

१ भिक्षायाआहरणार्थे पात्रे भिक्षुशब्दे दृश्यम्।

२ भिक्षादानसंप्र-दाने ब्रह्मचार्य्यादौ भिक्षाशब्दे दृश्यम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भिक्षापात्र¦ n. (-त्रं) A beggar's bowl, a vessel for collecting alms. E. भिक्षा, and पात्र a vessel.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भिक्षापात्र/ भिक्षा--पात्र n. a mendicant's bowl , alms-dish Pan5cat.

"https://sa.wiktionary.org/w/index.php?title=भिक्षापात्र&oldid=298707" इत्यस्माद् प्रतिप्राप्तम्