भिक्षुक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भिक्षुकः, पुं, स्त्री, (भिक्षुरेव । भिक्षु + स्वार्थे कन् । यद्बा, भिक्षते इति । भिक्ष + उक ।) भिक्षोपजीवी । तत्पर्य्यायः । मार्गणः २ याच- नकः ३ वनीयकः ४ याचकः ५ । इति जटाधरः ॥ अर्थी ६ । इत्यमरः ॥ (यथा, मनुः । ३ । २४३ । “ब्राह्मणं भिक्षुकं वापि भोजनार्थमुपस्थितम् । ब्राह्मणैरभ्यनुज्ञातः शक्तितः प्रतिपूजयेत् ॥” पारिभाषिकभिक्षुका यथा, अत्रिः । “ब्रह्मचारी यतिश्चैव विद्यार्थी गुरुपोषकः । अध्वगः क्षीणवृत्तिश्च षडेते भिक्षुकाः स्मृताः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भिक्षुक¦ पु॰ भिक्ष--उक। भिक्षोपजीविनि।
“ब्रह्मचारीयतिश्चैव विद्यार्थी गुरुपोषकः। अध्वगः क्षीणवृत्तिश्च षडेतेभिक्षुकाः स्मृताः” अत्रिणा पारिभाषिकादर्शिताः। ततःसमूहे खण्डिका॰ ठञ्। भैक्षुक तत्समुदाये न॰। क-डारा॰ कर्म॰ वा परनिपातः। विप्राभक्षुकः भिक्षुकविप्रइत्यादि।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भिक्षुक¦ mf. (-कः-की) A beggar. E. भिक्षु a beggar, कन् added; or भिक्ष-उक |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भिक्षुकः [bhikṣukḥ], [भिक्ष्-उक] A beggar, mendicant; आकीर्णं भिक्षुकैर्वान्यैरगारमुपसंव्रजेत् Ms.6.51. -की A female mendicant; cf. भिक्षुणी A Buddhist nun.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भिक्षुक m. a beggar , mendicant , a Brahman of the -mmendicant order(See. भिक्षु) Gr2S. Mn. MBh. etc. ( RTL. 386 )

"https://sa.wiktionary.org/w/index.php?title=भिक्षुक&oldid=298799" इत्यस्माद् प्रतिप्राप्तम्