भिण्डा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भिण्डा, स्त्री, (भिण्ड + अजादित्वात् टाप् ।) क्षुपविशेषः । भिण्डी इति ख्याता । तत्पर्य्यायः । भिण्डीतकः २ भिण्डः ३ भिण्डकः ४ क्षेत्र- सम्भवः ५ चतुष्पदः ६ चतुःपुण्डः ७ सुशाकः ८ अस्रपत्रकः ९ करपर्णः १० वृत्तबीजः ११ । अस्या गुणाः । अम्लरसत्वम् । उष्णत्वम् । ग्राहित्वम् । रुचिकरत्वञ्च । इति राजनिर्घण्टः ॥

"https://sa.wiktionary.org/w/index.php?title=भिण्डा&oldid=154383" इत्यस्माद् प्रतिप्राप्तम्