भित्त

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भित्तम्, क्ली, (भिद्यते स्मेति । भिद् + क्तः । “भित्तं शकलम् ।” ८ । २ । ५९ । इति निष्ठातकारस्य नत्वाभावो निपात्यते ।) खण्डम् । इत्यमरः । १ । ३ । १६ ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भित्त नपुं।

खण्डमात्रम्

समानार्थक:भित्त,शकल,खण्ड,अर्ध,शल्क

1।3।16।1।1

भित्तं शकलखण्डे वा पुंस्यर्धोऽर्धं समेंऽशके। चन्द्रिका कौमुदी ज्योत्स्ना प्रसादस्तु प्रसन्नता॥

पदार्थ-विभागः : , गुणः, परिमाणः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भित्त¦ न॰ भिद--क्त नि॰ तस्य न नः। खण्डे अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भित्त¦ n. (-त्तं)
1. A part, a portion.
2. A fragment, a bit.
3. A wall, a partition. E. भिद् to divide, aff. क्त, form irr.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भित्तम् [bhittam], [भिद्-क्त नि˚ तस्य न नः)

A part, portion; गृहाः शशभृद्भित्तनिरङ्कभित्तयः N.2.74.

A fragment, bit.

A wall, partition.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भित्त भित्तिSee. p. 757 , col. 1.

भित्त n. a fragment , section S3a1n3khGr2.

भित्त n. = भित्ति, a partition , wall Inscr.

"https://sa.wiktionary.org/w/index.php?title=भित्त&oldid=298928" इत्यस्माद् प्रतिप्राप्तम्