भिदिर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भिदिरम्, क्ली, (भिनत्ति विदारयतीति । भिद् + “इषिमदिमुदिखिदिच्छिदिभिदिमन्दीति ।” उणा० १ । ५२ । इति किरच् ।) वज्रम् । इत्यमरटीकायां भरतः त्रिकाण्डशेषश्च ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भिदिर¦ न॰ भिद--किरच्। वज्रे त्रिका॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भिदिर¦ n. (-रं) INDRA'S thunderbolt. E. भिद् to break or split, किरच् Una4di aff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भिदिर n. id. ib. , i , 52 Sch.

"https://sa.wiktionary.org/w/index.php?title=भिदिर&oldid=508640" इत्यस्माद् प्रतिप्राप्तम्