भिन्न

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भिन्नः, त्रि, (भिद्यते स्मेति । भिद् + क्तः ।) भेद- विशिष्टः । भाङ्गा इति भाषा । तत्पर्य्यायः । दारितः २ । भेदितः ३ । इत्यमरः । ३ । १ । १०० ॥ विदारितः ४ । इति शब्दरत्नावली ॥ (यथा, हरिवंशे । भविष्यपर्व्वणि । ५३ । १६ । “भ्रान्तमुद्भ्रान्तमाविद्धं प्रविद्धं बहुनिःसृतम् । आकरं विकरं भिन्नं निर्मर्यादममानुषम् ॥”) सङ्गतः । अन्यः । फुल्लः । इति मेदिनी । ने, १४ ॥ क्षतरोगविशेषः । तल्लक्षणं यथा, -- “शक्तिकुन्तेषु खड्गाग्रविषाणैराशयो हतः । यत्किञ्चित् प्रस्रवेत्तद्धि भिन्नमित्यभिधीयते ॥” आशयः कोष्ठः । तस्यौषधं यथा, -- “छिन्ने भिन्ने तथा विद्धे क्षते वासृगतिस्रवेत् । रक्तक्षयात्तत्र रुजः करोति पवनो भृशम् ॥ स्नेहपानपरीषेकलेपांस्तत्रोपनाहनम् । कुर्व्वीत स्नेहवस्तिञ्च मारुतघ्नौषधैर्भिषक् ॥ खड्गादिच्छिन्नगात्रस्य तत्कालं पूरितो व्रणः । गाङ्गेरुकीमूलरसैः सद्यः स्याद्गतवेदनः ॥ कषायमधुराः शीताः क्रियाः सर्व्वाः प्रयोजयेत् । सद्यो ब्रणानां सप्ताहात् पश्चात् पूर्ब्बोक्त- माचरेत् ॥ आमाशयस्थे रुधिरे विदध्याद्वमनं नरः । तस्मिन् पक्वाशयस्थे तु गृह्णीयात् सविरेचनम् ॥ क्वाथो वंशत्वगेरण्डश्वदंष्ट्राश्मभिदा कृतः । हिङ्गुसैन्धवसंयुक्तः कोष्टस्थं स्रावयेदसृक् ॥ यवकोलकुलत्थानां निःस्नेहेन रसेन च । भुञ्जीतान्नं यवागूं वा पिबेत् सैन्धवसंयुताम् ॥ जातीनिम्बपठोलपत्रकटुकादार्व्वीनिशाशारिवा मञ्जिष्ठाभयतिक्ततुत्थमधुकैर्नक्ताह्वबीजैः समैः । सर्पिःसिद्धमनेन सूक्ष्मवदना मर्म्माश्रिताः स्राविणो गम्भीराः सरुजो व्रणाः सगतिकाः शुध्यन्ति रोहन्ति च ॥ वृद्धवैद्योपदेशेन पारम्पर्य्योपदेशतः । जातीघृते तु संसिद्धे क्षेप्तव्यं सिक्थकं बुधैः ॥” जात्यादिघृतम् । इति भावप्रकाशः ॥ * ॥ (अथोपाङ्गचिकित्सा । “छिन्नं भिन्नं तथा भग्नं क्षतं पिच्छितमेवच ॥ दग्धन्तेषां प्रतीकारः प्रोक्तश्चोपाङ्गसंज्ञकः ॥” इति हारीते प्रथमे स्थाने द्वितीयेऽध्याये ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भिन्न वि।

भेदं_प्रापितः

समानार्थक:दारित,भिन्न,भेदित

3।1।100।2।5

निष्प्रभे विगतारोकौ विलीने विद्रुतद्रुतौ। सिद्धे निर्वृत्तनिष्पन्नौ दारिते भिन्नभेदितौ॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भिन्न¦ त्रि॰ भिद--क्त।

१ विदारिते अमरः

२ सङ्गते

३ अन्यार्थे

४ प्रस्फुटिते च मेदि॰।

५ रोगभेदे न॰।
“शक्तिकुन्तेषु-खड्गाग्रविषाणैराशयी हतः। यत्किञ्चित् प्रस्रवेत्तद्धि-भिन्नमित्यभिधीयते” भावप्र॰। आशयः कोष्ठः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भिन्न¦ mfn. (-न्नः-न्ना-न्नं)
1. Split, broken, torn, rent.
2. Divided, dis- tinguished, other, different.
3. Separated, detached.
4. Blown, budded, opened.
5. Neglected, deviated from.
6. Loosened.
7. Pounded
8. Deprived of.
9. Furious, in rut, (as an elephant.) m. (-न्नः) A flaw in a jewel. n. (-न्नं)
1. A bit, a portion.
2. (In arithmetic,) A fraction. E. भिद् to break, to divide, aff. क्त |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भिन्न [bhinna], p. p. [भिद्-क्त]

Broken, torn, split, rent; संछिन्नभिन्नसर्वाङ्गाः सर्त्विक्सभ्या भयाकुलाः । स्वयंभुवे नमस्कृत्य Bhāg. 4.6.2.

Divided, separated.

Detached, disunited, disjoined; scattered; भिन्नं च वानरानीकम् Rām.6.67.8.

Expanded, blown, opened; भिन्नैलासुरभिमुवाह गन्धवाहः Ki.7.38.

Different from, other than (with abl.); तस्मादयं भिन्नः.

Different, varied; भिन्नरुचिर्हि लोकः R.6. 3.

Loosened.

Mingled, mixed, blended; एकत्र स्फटिकतटांशुभिन्ननीरा नीलाश्मद्युतिभिदुराम्भसो$परत्र Śi.4.26.

Deviating from.

Changed.

Furious; दुरुक्तैर्भिन्न- मात्मानं यः समाधातुमीश्वरः Bhāg.11.23.2.

Without, deprived of.

Undutiful, vicious; भिन्नवृत्तिता Ms.12. 33; नैतत् खलायोपदिशेत् ...... न भिन्नाय Bhāg.3.32.39.

Stood up (as hair); खरोष्ट्राश्वतरा राजन् भिन्नरोमाः स्रवन्ति च Rām.6.1.18.

Seduced, bribed; H. (See भिद्).

न्नः A defect or flaw in a gem.

न्नम् A bit, fragment, part.

A blossom.

A wound, stab; शक्तिकुन्तेषुखड्गाग्रविषाणैराशयो हतः । यत् किंचित् प्रसवेत् तद्धि भिन्न- मित्यभिधीयते Bhāva. P.

A fraction. -Comp. -अञ्जनम् a kind of mixed collyrium, made of many pounded ingredients; प्रयान्ति ...... भिन्नाञ्जनवर्णतां घनाः Śi.12.68; Me.61; Ṛs.3.5. -अर्थ a. clear, evident, intelligible; स्फुटभिन्नार्थमुदाहरद् वचः Śi.16.1. (-र्थम्) ind. clearly, distinctly, unenigmatically; न खल्ववगच्छामि भिन्नार्थमभि- धीयताम् Ś.2. -उदरः 'born of a different womb or mother', a half-brother. -कट a. furious, in rut; भेजे भिन्नकटै- र्नागैरन्यानुपरुरोध यैः R.4.83. -करटः an elephant in rut (from whose temples ichor exudes). -कर्ण a. having divided ears (said of particular animals); P.VI.3. 115. -कुम्भः a person who has regained his liberty by redeeming his pledge. -कूट a.

deprived of a leader (as an army).

employing a different stratagem.-क्रम a. out of order, disordered. -गति a.

going with broken steps.

going quickly. -गर्भ a. broken up (in the centre), disorganized. -गात्रिका Cucumis Usitatissimus (Mar. चिबूड). -गुणनम् multiplication of fractions; अंशाहतिश्छेदवधेन भक्ता लब्धं विभिन्ने गुणने फलं स्यात् Līlā. -घनः the cube of a fraction. -दर्शिन् a. making or seeing a difference, partial. -देश a. belonging to different places; कृत्ययोर्भिन्नेदशत्वाद् द्वैधीभवति मे मनः । Ś.2.18. -देह a. wounded. -नौ a. ship-wrecked.-परिकर्मन् n. any one of the arithmetical operations with fractions. -प्रकार a. of a different kind or sort. -भागहरः division of fractions. -भाजनम् a potsherd. -मन्त्र a. one who has betrayed a plan; Rām. -मर्मन् a. wounded in vital parts, mortally wounded. -मर्याद a.

one who has transgressed the due limits, disrespectful; आः, तातापवादभिन्नमर्याद U.5.

unrestrained, uncontrolled. -रुचि a. having different tastes; भिन्नरुचिर्हि लोकः R.6.3. -लिङ्गम्, -वचनम् incongruity of gender or number in a composition; see K.P.1. -वर्गः the square of a fraction. -वर्चस्, वर्चस्क a. voiding excrement. -वर्ण a.

discoloured, pale.

of a different caste or tribe. -वृत्त a.

leading a bad life, abandoned.

containing a metrical fault.-वृत्ति a.

leading a bad life, following evil courses; तदन्तःपुरेषु चामी भिन्नवृत्तेषु मन्दत्रासा बहुसुखैरवर्तन्त Dk.2.8.

having different feelings or tastes or emotions.

having different occupations. -व्यवकलितम् subtraction of fractions. -संहति a. disunited, dissolved. -संकलनम्, -संकलितम् addition of fractions. -स्वर a.

having a changed voice, faltering.

discordant. -हृतिः f. division of fractions. -हृदय a. pierced through the heart; बाणभिन्नहृदया निपेतुषी R.11.19.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भिन्न mfn. split , broken , shattered , pierced , destroyed RV. etc.

भिन्न mfn. leaky (as a ship) MBh.

भिन्न mfn. broken through , transgressed , violated Mn. MBh. etc.

भिन्न mfn. divided into parts , anything less than a whole Ya1jn5. Ka1v. etc.

भिन्न mfn. opened , expanded , blown MBh. Ka1v. etc.

भिन्न mfn. detached , disjoined , loosened ib.

भिन्न mfn. interrupted , disturbed Bhartr2.

भिन्न mfn. disclosed , betrayed R.

भिन्न mfn. disunited , set at variance MBh.

भिन्न mfn. seduced , bribed Ka1m. Hit.

भिन्न mfn. changed , altered Ya1jn5. Sus3r.

भिन्न mfn. distinct , different from or other than( abl. or comp. ) Gr2S3rS. Ka1v. etc.

भिन्न mfn. deviating , abnormal , irregular Ka1v.

भिन्न mfn. mixed or mingled with( instr. or comp. ) ib.

भिन्न mfn. cleaving to( loc. or comp. ) ib.

भिन्न mfn. = भिन्न-करटMBh. i , 7006

भिन्न m. (in arithm. ) a fraction , Li1la1v.

भिन्न n. a fragment , bit , portion W.

भिन्न n. a wound from a pointed weapon , a stab Sus3r.

भिन्न n. a partic. mode of fighting Hariv.

"https://sa.wiktionary.org/w/index.php?title=भिन्न&oldid=503235" इत्यस्माद् प्रतिप्राप्तम्