भी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भी, ग गि भृत्याञ्च । इति कविकल्पद्रुमः ॥ (क्र्या० -पर० सक०-अनिट् ।) ग, भीनाति । गि, भिनाति । भीनः भीनिः । गिनैव क्र्यादित्वसिद्धौ ग्रग्रहणं प्वादित्वविकल्पार्थं चकारात् भीत्याञ्च । इति दुर्गादासः ॥

भी, ञि लि भीत्याम् । इति कविकल्पद्रुमः ॥ (ह्वा०-पर०-अक०-अनिट् ।) ञि, भीतोऽस्ति । लि, बिभेति । इति दुर्गादासः ॥

भीः, स्त्री, (भी भीत्याम् + सम्पदादित्वात् क्विप् ।) भयम् । इत्यमरः । १ । ७ । २१ ॥ (यथा, आर्य्यासप्तशत्याम् । ३८७ । “पूर्ब्बाधिको गृहिण्याम् बहुमानः प्रेमनर्म्म- विश्वासः । भीरधिकेयं कथयति रागं बालाविभक्तमिव ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भी स्त्री।

भयम्

समानार्थक:दर,त्रास,भीति,भी,साध्वस,भय

1।7।21।1।4

चतुर्दश दरस्त्रासो भीतिर्भीः साध्वसं भयम्. विकारो मानसो भावोऽनुभावो भावबोधकः॥

वैशिष्ट्य : भयशाली

 : अग्न्यादिकृतभयम्, स्वपरसैन्याद्भयम्, स्वपक्षप्रभवभयम्

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भी¦ भवे जु॰ पर॰ अक॰ अनिट्। विभेति अभैषीत् बिभयामब॰भूव आस चकार बिभाय। भीरुः भीतः। एतद्योगे
“भीत्रा-र्थानां भयहेतुः” पा॰ भयहेतोरपादानता। व्याघ्रात् भीत।

भी¦ भये अक॰ भरणे सक॰ क्य्रादि॰ वा वा॰ पर॰ अनिट्{??}भीनाति मिनाति। अभैषीत्।

भी¦ स्त्री भी--सम्प॰ क्विप्। भये अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भी (ञि) ञिभी¦ r. 3rd cl. (विभेति) To dread, to fear, to be afraid of: also, r. 1st and 10th cls. (भयति भाययति) but not always admitted.

भी¦ f. (-भीः) Fear, dread. E. भी to fear, aff. क्विप् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भी [bhī]

I. 3 P. (बिभेति, बिभाय-बिभयांचकार, अभैषीत्, भेष्यति, भीत)

To fear, dread, be afraid of; मृत्योर्बिभेषि किं बाल न स भीतं विमुञ्चति; रावणाद्बिभ्यतीं भृशम् Bk.8.7; Śi.3.45.

To be anxious or solicitous about (Ā.).

II. 1 P. To fear (भाययति, भययति). -Caus. (भाययति) To frighten (any one) with anything; कुञ्चिकयैनं भाययति Sk.; (भापयते, भीषयते) to frighten, terrify, intimidate; मुण्डो भापयते Sk.; स्तनितेन भीषयित्वा धाराहस्तैः परामृशसि Mk.5.28.

भी [bhī], f. Fear, dread, alarm, fright, terror; अभीः 'fearless' R.15.8; वपुष्मान् वीतभीर्वाग्मी दूतो राज्ञः प्रशस्यते Ms.7.64. -Comp. -कर a. causing fear.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भी cl.3 P. ( Dha1tup. xxv , 2 ) बिभेति( du. बिभीतस्or बिभितस्Pot. बिभीयात्or बिभियात्Pa1n2. 6-4 , 115 ; Pot. 3. pl. बिभ्येयुःMBh. xii , 459 ; impf. 3. pl. अबिभयुःPa1n2. 7-3 , 83 Sch. ; ep. also A1. 1. sg. बिभ्येand and P. 3. sg. बिभ्यतिpl. बिभ्यन्ति; Ved. also cl.1 A1. भयते, and accord , to Dha1tup. xxxiv , 15 , cl.10. P. भाययति; pf. बिभाय, 3. pl. बिभ्युःRV. etc. ; बीभायAitBr. ; बिभयां चकरS3Br. cf. Pa1n2. 3-1 , 39 ; aor. अभैषीत्, ष्म, षुःRV. AV. etc. , 2. sg. भैषीस्AV. , भैस्Br. etc. , esp. in माभैस्, " do not be afraid " ; once for pl. = मा भैष्टR. i , 55 , 25 ; भेस्Br. ; भेमRV. , p. A1. भियानib. , ; fut. भेताGr. ; cond , अभेष्यत्S3Br. ; inf. भियसेRV. ; भेतुम्MBh. etc. ) , to fear , be afraid of( abl. or gen. , rarely instr , or acc. ) RV. etc. ; to fear for , be anxious about( abl. ) R. : Pass. भीयते, aor. , अभायिGr. : Caus. भीषयते( S3Br. etc. ; cf. Pa1n2. 1-3 , 68 ) , भीषयति( MBh. ; once mc. भिष्BhP. ; p. भीषयाणMBh. ; aor. बीभिषःTS. , षथाःRV. ) , भाययति, ते( Pa1n2. 1-3 , 68 Sch. ; Pot. भाययेस्Megh. 61 ; v.l. भीषयेस्; aor. बीभयत्, अबीभयन्तRV. ; ind.p. -भाय्यBr. ) , भापयते( Pa1n2. 6-1 , 56 Sch. ) , to terrify , put in a fright , intimidate RV. etc. etc. : Desid. बिभीषतिGr. : Intens. बेभीयते, बेभयीति, बेभेतिib. [ cf. भ्यस्; Lith. bijo4tis ; Slav. bojati ; Germ. biben , beben.]

भी f. fear , apprehension , fright , alarm , dread of( abl. loc. acc. with प्रति, or comp. ) RV. etc. etc.

"https://sa.wiktionary.org/w/index.php?title=भी&oldid=507363" इत्यस्माद् प्रतिप्राप्तम्