भीत

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भीतम्, क्ली, (भी लि भीत्याम् + क्तः ।) भयम् । भययुक्ते, त्रि । इति मेदिनी । ते, ४० ॥ (यथा, मनुः । ७ । ९४ । “यस्तु भीतः परावृत्तः संग्रामे हन्यते परैः । भर्त्तुर्यद्दुष्कृतं किञ्चित् तत्सर्व्वं प्रतिपद्यते ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भीत¦ न॰ भी--भावे कर्त्तरि वा क्त।

१ भवे

२ तद्युते त्रि॰।

३ मन्त्रभेदे पु॰
“शिवो वा शक्तिरथ वा भीताख्यः स प्रकीर्त्तितः” तन्त्रसारः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भीत¦ mfn. (-तः-ता-तं)
1. Afraid, frightened, fearful, timid.
2. Imperiled. n. (-तं) Fear, alarm, apprehension. E. भी to fear, aff. क्त |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भीत [bhīta], p. p. [भी-क्त]

Frightened, terrified, alarmed, afraid of (with abl.); न भीतो मरणादस्मि Mk.1.27.

Fearful, timid.

Placed in danger, imperilled.-तम् Fear, dread. -तम् ind. Timidly. -Comp. -गायनः a shy singer. -चारिन् a. acting timidly. -चित्त a. afraid in mind. -भीत a.

exceedingly afraid.

rather shy (भीततुल्य); चक्रुराक्षेपिकाश्चेष्टा भीतभीता इवाङ्गनाः Bu. Ch.4.25; cf. also; भीतभीत इव शीतदीधितिः Śi.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भीत mfn. frightened , alarmed , terrified , timid , afraid of or imperilled by( abl. or comp. ) RV. etc.

भीत mfn. anxious about( comp. ) Pan5car.

भीत n. fear , danger L.

भीत n. ( impers. )fear has been shown , S3r2in3ga1r.

"https://sa.wiktionary.org/w/index.php?title=भीत&oldid=299936" इत्यस्माद् प्रतिप्राप्तम्