भीति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भीतिः, स्त्री, (भी + क्तिन् ।) भयम् । इत्यमरः । १ । ७ । २१ ॥ (यथा, मार्कण्डेये । ८४ । १६ । “दुर्गे ! स्मृता हरसि भीतिमशेषजन्तोः स्वस्थैः स्मृता मतिमतीव शुभां ददासि ॥”) कम्पः । इति विश्वः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भीति स्त्री।

भयम्

समानार्थक:दर,त्रास,भीति,भी,साध्वस,भय

1।7।21।1।3

चतुर्दश दरस्त्रासो भीतिर्भीः साध्वसं भयम्. विकारो मानसो भावोऽनुभावो भावबोधकः॥

वैशिष्ट्य : भयशाली

 : अग्न्यादिकृतभयम्, स्वपरसैन्याद्भयम्, स्वपक्षप्रभवभयम्

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भीति¦ स्त्री भी--क्तिन्।

१ भये अमरः।

२ कम्पे च त्रिका॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भीति¦ f. (-तिः)
1. Fear, apprehension.
2. Trembling, shaking. E. भी to fear, aff. क्तिन् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भीतिः [bhītiḥ], f. [भी-क्तिन्]

Fear, apprehension, dread, terror; न भेजिरे भीमविषेण भीतिम् Bh.2.8.

Shaking, tremour.

Danger, risk. -Comp. -कृत् a. causing or exciting fear. -छिद् a. keeping away fear. -नाटितकम् a gesticulation or representation of fear.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भीति f. fear , alarm , dread , danger (often ifc. ) Ya1jn5. Ka1v. etc.

"https://sa.wiktionary.org/w/index.php?title=भीति&oldid=503238" इत्यस्माद् प्रतिप्राप्तम्