भीम

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भीमम्, त्रि, (बिभेत्यस्मादिति । भी + “भियः षुग्वा ।” उणा० १ । १४७ । बिभेतेर्मक् धातोर्वा षुगागमश्च । इति मक् ।) भयहेतुः । तत्- पर्य्यायः । भैरवम् २ दारुणम् ३ भीषणम् ४ भीष्मम् ५ घोरम् ६ भयानकम् ७ भयङ्करम् ८ प्रतिभयम् ९ । इत्यमरः । १ । ७ । २० ॥ (यथा, रघुः । १ । १६ । “भीमकान्तैर्नृ पगुणैः स बभूवोपजीविनाम् । अधृष्यश्चाभिगम्यश्च यादोरत्नैरिवार्णवः ॥”)

भीमः, पुं, (बिभेत्यस्मादिति । भी + मक् ।) भया- नकरसः । यथा, -- “भयानको भयस्थायिभावः कालाधिदैवतः । स्त्री नीचप्रकृतिः कृष्णो मतस्तत्त्वविशारदैः ॥” इत्यमरटीकायां भरतः ॥ शिवः । (यथा, मार्कण्डेये । ५२ । ७ । “भवं सर्व्वं तथेशानं तथा पशुपतिं प्रभुः । भीममुग्रं महादेवमुवाच स पितामहः ॥” विष्णुः । यथा, महाभारते । १३ । १४९ । ५२ । “अतुलः शरभो भीमः समयज्ञो हविर्हरिः ॥”) मध्यमपाण्डवः । (यथा, महाभारते । १ । १२३ । १३ । “तस्माज्जज्ञे महाबाहुर्भीमो भीमपराक्रमः ॥” अस्य विवरणादिकं भीमसेनशब्दे द्रष्टव्यम् ॥) अम्लवेतसः । इति मेदिनी । मे, २१ ॥ महादेव- स्याष्टमूर्त्त्यन्तर्गताकाशमूर्त्तिः । यथा । भीमाय आकाशमूर्त्तये नमः । इति तिथ्यादितत्त्वे शिवपूजाप्रयोगः ॥ (गन्धर्व्वविशेषः । यथा, महाभारते । १ । ६५ । ४३ । “भीमश्चित्ररथश्चैव विख्यातः सर्व्वविद्बशी ॥” पुरुवंशीयस्य ईलिनस्य पुत्त्रः । यथा, तत्रैव । १ । ९४ । १८ । “ईलिनो जनयामास दुष्मन्तप्रभृतीन् नृपान् । दुष्मन्तं शूरभीमौ च प्रवसुं वसुमेव च ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भीम पुं।

शिवः

समानार्थक:शम्भु,ईश,पशुपति,शिव,शूलिन्,महेश्वर,ईश्वर,शर्व,ईशान,शङ्कर,चन्द्रशेखर,भूतेश,खण्डपरशु,गिरीश,गिरिश,मृड,मृत्युञ्जय,कृत्तिवासस्,पिनाकिन्,प्रमथाधिप,उग्र,कपर्दिन्,श्रीकण्ठ,शितिकण्ठ,कपालभृत्,वामदेव,महादेव,विरूपाक्ष,त्रिलोचन,कृशानुरेतस्,सर्वज्ञ,धूर्जटि,नीललोहित,हर,स्मरहर,भर्ग,त्र्यम्बक,त्रिपुरान्तक,गङ्गाधर,अन्धकरिपु,क्रतुध्वंसिन्,वृषध्वज,व्योमकेश,भव,भीम,स्थाणु,रुद्र,उमापति,अहिर्बुध्न्य,अष्टमूर्ति,गजारि,महानट,अज,शिपिविष्ट,नीलकण्ठ,वृषाकपि

1।1।34।2।3

गङ्गाधरोऽन्धकरिपुः क्रतुध्वंसी वृषध्वजः। व्योमकेशो भवो भीमः स्थाणू रुद्र उमापतिः। अहिर्बुध्न्योऽष्टमूर्तिश्च गजारिश्च महानटः॥

अवयव : शिवस्य_जटाबन्धः

पत्नी : पार्वती

जनक : शक्तिदेवता

सम्बन्धि2 : शिवस्य_जटाबन्धः,शिवधनुः,शिवानुचरः,शक्तिदेवता,अणुताद्यष्टविधप्रभावः,सिद्धिः,नन्दिः,चर्ममुण्डा

वैशिष्ट्यवत् : शिवस्य_जटाबन्धः,सिद्धिः

जन्य : गणेशः,कार्तिकेयः

सेवक : शिवधनुः,शिवानुचरः,नन्दिः,चर्ममुण्डा

पदार्थ-विभागः : , द्रव्यम्, आत्मा, ईश्वरः

भीम वि।

भयानकरसः

समानार्थक:भैरव,दारुण,भीषण,भीष्म,घोर,भीम,भयानक,भयङ्कर,प्रतिभय

1।7।20।1।5

दारुणं भीषणं भीष्मं घोरं भीमं भयानकम्. भयङ्करं प्रतिभयं रौद्रं तूग्रममी त्रिषु॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भीम¦ त्रि॰ बिभेत्यस्मात् भी--अपादाने मक्।

१ भयहेतौ

२ भयानकरसे अमरः।

३ महादेवे

४ भीमसेने

५ अम्ल-वेतसे च पु॰ मेदि॰।

६ परमेश्वरे पु॰ तस्य
“भीषास्माद्वातःपरते” इत्यादिश्रुतेः सर्वेषां मयहेतुत्वात् तथात्वम्। महादेवस्याष्टमूर्त्तिभध्ये आकाशरूपे

७ मूर्त्तिभेदे[Page4673-a+ 38]

८ देवगन्धर्वभेदे भा॰ आ॰

६५ अ॰। आङ्गिरसे वह्नि-भेदे भा॰ व॰

२१

९ अ॰।

१० दानवभेदे भा॰श॰

२२

७ अ॰।

११ अमावसुवंश्ये नृपभेदे हरिवं॰

२७ अ॰। सात्त्वतवंश्ये

१२ नृपभेदे हरिवं॰

९५ अ॰।

१३ विदर्भाधीशे नृपभेदे दमयन्तीपितरि तत्कथा भा॰व॰

५१ अ॰।

१४ अष्टादशाक्षरमन्त्रभेदे
“आदौ मध्ये तथाचान्ते चतुरस्रयुतो मनुः। ज्ञातव्यो भीम इत्येषयः स्यादष्टादशाक्षरः” तन्त्रसा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भीम¦ mfn. (-मः-मा-मं) Horrible, fearful, terrific. n. (-मं) Horror, terror. m. (-मः)
1. A name of S4IVA.
2. One of the five Pa4ndu princes.
3. A kind of sorrel, (Rumex vesicarius.) f. (-मा)
1. A name of DURGA
4.
2. Whip.
3. A sort of perfume: see रोचना। E. भी to fear, Una4di aff. मक् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भीम [bhīma], a. [बिभेत्यस्मात्, भी अपादाने मक] Fearful, terrific, terrible, dreadful, formidable; न भेजिरे भीमविषेण भीतिम् Bh.2.8; R.1.16;3.54.

मः An epithet of Śiva. and Viṣṇu; भीमो भीमपराक्रमः V. Sah.

The Supreme Being.

The sentiment of terror (= भयानक q. v.).

N. of the second Pāṇḍava prince. [He was begotten on Kuntī by the god Wind. From a child he showed that he was possessed of extraordinary strength and hence he was called Bhīma. He had too a most voracious appetite, and was called Vṛikodara, or 'wolf bellied'. His most effective weapon was his mace (गदा). He played a very important part in the great war, and, on the last day of the battle, smashed the thigh of Duryodhana with his unfailing mace, Some of the principal events of his earlier life are his defeat of the demons Hiḍimba and Baka, the overthrow of Jarāsandha, the fearful vow which he uttered against the Kauravas and particularly against Duhśāsana for his insulting conduct towards Draupadī, the fulfilment of that vow by drinking Duhśāsana's blood, the defeat of Jayadratha, his duel with Kīchaka while he was serving as headcook (बल्लव) to king Virāṭa, and several other exploits in which he showed his usual extraordinary strength. His name has become proverbial for one who possesses immense strength and courage]. -मम् Horror, terror.-Comp. -अञ्जस् a. having terrible strength. -उदरी an epithet of Umā. -एकादशी the eleventh day in the light half of Māgha. -कर्मन् a. of terrific prowess; पौण्ड्रं दध्मौ महाशङ्खं भीमकर्मा वृकोदरः Bg.1.15. -तिथिः f. = भीमैकादशी. -दर्शन, -मुख a. frightful in appearance, hideous. -नाद a. sounding dreadfully.

(दः) a loud or dreadful sound; भीमनादमयमाहतोच्चकैः Śi.15.1.

a lion.

N. of one of the seven clouds that will appear at the destruction of the world. -पराक्रम a. of terrific prowess. (-मः) N. of Viṣṇu. -पुरम् N. of Kuṇḍinapura q. v.

रथः N. of one of the sons of Dhṛitarāṣṭra.

N. of one of the kings born in the family of Dhanvantarī and in the family of Daśārha.

N. of one of the sons of Śrīkṛiṣṇa.

रथी N. of the 7th night in the 7th month of the 77th year of a man's life (said to be a very dangerous period); (सप्तसप्ततितमे वर्षे सप्तमे मासि सप्तमी । रात्रिर्भीमरथी नाम नराणामतिदुस्तरा).

N. of a river in the Himālayas. -रूप a. of terrific form; केनापि भीमरूपेण ब्रह्मराक्षसेनाभिपत्य Dk.2.6. -विक्रम a. of terrific prowess. -विक्रान्त a. fearfully powerful. (-तः) a lion. -विग्रह a. gigantic, of terrific form. -वेग a. terribly swift. -शङ्करम् one of the 12 most sacred Liṅgas (in the Poona District). -शासनः an epithet of Yama.

सेनः N. of the second Pāṇḍava prince.

a kind of camphor. -हासम् the flocculent down blown about in the air in summer.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भीम mf( आ)n. fearful , terrific , terrible awful formidable , tremendous RV. etc. ( ibc. , fearfully etc. )

भीम m. Rumex Vesicarius L.

भीम m. N. of रुद्र- शिवA1s3vGr2. Un2. Sch.

भीम m. of one of the 8 forms of शिवPur.

भीम m. of one of the 11 रुद्रs Pur.

भीम m. of a देवगन्धर्वMBh.

भीम m. of one of the देवs called यज्ञमुष्ib.

भीम m. of a दानवib. Katha1s.

भीम m. of a विद्याधरKatha1s.

भीम m. of a son of the राक्षसकुम्भकर्णCat.

भीम m. of the second son of पाण्डु(also called भीम-सेनand वृकोदर; he was only the reputed son of -P पाण्डु, being really the son of his wife पृथाor कुन्तीby the wind-god वायु, and was noted for his size , strength and appetite) MBh. Ka1v. Pur. etc.

भीम m. of sev. other men AitBr. MBh. Hariv. etc.

भीम m. pl. the race of भीमMBh.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the son of Vijaya and father of काञ्चन. भा. IX. १५. 3.

(II)--शिव with आकाशस्थानम्; wife, Diks and son Svarga; फलकम्:F1:  Br. II. १०. ८१; वा. २७. १४, ४५, and ५४.फलकम्:/F the sixth name of महादेव, with the आकाश element predominating; hence nuisance should not be com- mitted nor conjugal union in the open. फलकम्:F2:  Br. II. १०. १४, ५०.फलकम्:/F [page२-562+ २७]
(III)--a वैकुण्ठ God; फलकम्:F1:  Br. II. ३६. ५७.फलकम्:/F with the sun in the months, Madhu and माधव. फलकम्:F2:  Ib. II. २३. 3.फलकम्:/F
(IV)--a Marut of the third गण. Br. III. 5. ९४; वा. ६७. १२६.
(V)--a Mauneya Gandharva. Br. III. 7. 3.
(VI)--a son of खशा and a राक्षस. Br. III. 7. १३३; वा. ६९. १६५.
(VII)--a वानर chief. Br. III. 7. २३५.
(VIII)--a king; the son of अमावसु, and father of काञ्चनप्रभ; फलकम्:F1:  Br. III. ६६. २३; Vi. IV. 7. 2-3.फलकम्:/F a विश्वजित्. फलकम्:F2:  वा. ९१. ५२.फलकम्:/F
(IX)--(भीमसेन) the पाण्डव, who killed जरासन्ध and gave his chariot to कृष्ण. Br. III. ६८. २८; Vi. V. ३५. २८.
(X)--one of the eleven Rudras; a son of भूत and सरूपा; फलकम्:F1:  M. १५३. १९; भा. VI. 6. १७; Br. IV. ३४. ४१. Vi. I. 8. 6.फलकम्:/F the presiding deity of आकाश। फलकम्:F2:  M. २६५. ४२.फलकम्:/F
(XI)--an Asura of the Atala region. वा. ५०. १७.
(XII)--a राक्षस gan2a. वा. ६९. १६५. [page२-563+ २४]
(XIII)--a son of महावीर्य. वा. ९९. १६२.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Bhīma : during his expedition to the east (yayau prācīṁ diśam prati 2. 26. 1; 2. 23. 9) before the Rājasūya won over Śarmakas through conciliation (śarmakān …sāntvenaivājayat prabhuḥ) 2. 27. 12.


_______________________________
*3rd word in left half of page p882_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Bhīma : during his expedition to the east (yayau prācīṁ diśam prati 2. 26. 1; 2. 23. 9) before the Rājasūya won over Śarmakas through conciliation (śarmakān …sāntvenaivājayat prabhuḥ) 2. 27. 12.


_______________________________
*3rd word in left half of page p882_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=भीम&oldid=503239" इत्यस्माद् प्रतिप्राप्तम्