सामग्री पर जाएँ

भीमद्वादशी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भीमद्वादशी¦ स्त्री भीमोपासिता द्वादशी

१ माघशुक्लद्वादश्याम्तत्र भीमसेनकृते

२ व्रतभेदे च हेमा॰ व्र॰ पद्मपु॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भीमद्वादशी/ भीम--द्वादशी f. N. of the 12th day of the light half of the month माघ(See. भीमै-कादशी) W.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--once called कल्याणिनी; preached to भीम by Lord कृष्ण; once observed by ऊर्वशी, Satya- भामा and others to attain status; worship of गरुड, Govinda, शिव, विनायक, दिक्पालस्. M. ६९. १९-57.

"https://sa.wiktionary.org/w/index.php?title=भीमद्वादशी&oldid=434265" इत्यस्माद् प्रतिप्राप्तम्