भीमनाद

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भीमनादः, पुं, (भीमो भैरवो नादो यस्य ।) सिंहः । इति शब्दचन्द्रिका ॥ (भीमो नादः शब्दः । इति विग्रहे भयानकशब्दः । यथा, चातकाष्टके । १ । “वातैर्विधूनय विभीषय भीमनादैः सञ्चूर्णय त्वमथवा करकाभिघातैः । त्वद्वारिबिन्दुपरिपालितजीवितस्य नान्या गतिर्भवति वारिद ! चातकस्य ॥” भयानकशब्दविशिष्टे, त्रि । यथा, महाभारते । १ । १५६ । ३१ । “भीमनादं सुताम्रोष्ठं तीक्ष्णदंष्ट्रं महा- रवम् ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भीमनाद¦ पु॰

६ ब॰।

१ सिंहे शब्दच॰। कर्म॰।

२ भमानकशब्दे पु॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भीमनाद¦ m. (-दः)
1. A lion.
2. A loud or fearful sound.
3. Name of one of the seven clouds which spring up at the end of the world. E. भीम formidable, नाद voice.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भीमनाद/ भीम--नाद m. a terrific sound Ka1v.

भीमनाद/ भीम--नाद m. " sending forth a -tterrific -ssound " , a lion L.

भीमनाद/ भीम--नाद m. N. of one of the 7 clouds at the destruction of the world Cat.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--one of the seven pralaya clouds. M. 2. 8.

"https://sa.wiktionary.org/w/index.php?title=भीमनाद&oldid=434266" इत्यस्माद् प्रतिप्राप्तम्